अपोर्णुते

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्धौ
2.4.28
तिरोदधाति तिरोधत्ते अपिदधाति अपिधत्ते पिदधाति पिधत्ते तिरस्करोति तिरस्कुरुते व्यस्यति व्यस्यते छन्दति छन्दते अपवरति अपवरते आवृणोति आवृणुते व्यवधाति व्यवधत्ते ऊर्णति ऊर्णुते अतिदधाति अतिधत्ते संवृणोति संवृणुते स्तृणाति स्तृणीते अपवारयति छादयति स्थगयति कूलति त्वचति कुम्बयति कुम्बति ह्रगति ह्लगति थुडति स्थुडति स्तृणोति तिरयति स्तृणुते गोपयति अपोर्णुते अपार्णोति

"https://sa.wiktionary.org/w/index.php?title=अपोर्णुते&oldid=422049" इत्यस्माद् प्रतिप्राप्तम्