अप्यय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्यय¦ पु॰ अप + इण--भावे अच्।


“अपगमने

२ नाशे

३ विलये च
“स्वाप्ययादिति शा॰ सू॰ भवाप्यायौ हि भूतानांश्रुतौ विस्तरशोमया” गीता। अपैत्यस्मात् अपादानेअच्। पक्षपुच्छसन्धिषु
“पक्षपुच्छानि पराग्भिरप्ययेषु” कात्या॰

१७ ,

६ ,

७ ,
“अप्ययेषु पक्षपुच्छाग्रसन्धिषु” वेददी॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्यय [apyaya], &c. see under अपी.

अप्ययः [apyayḥ], 1 Approaching, meeting, joining, juncture.

Pouring out (of rivers).

Entrance into, vanishing, disappearance; absorption, dissolution into oneself, destruction; सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् Bhāg.7.1.44.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्यय/ अप्य्-अय m. joint , juncture Kaus3. S3ulb.

अप्यय/ अप्य्-अय m. pouring out (of a river) PBr. , entering into, vanishing (the contrary of प्रभवor उत्पत्ति) Up. etc. (See. स्वा-प्यय.)

अप्यय/ अप्य्-अय See. 2. अपी-.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्यय पु.
अगिन्वेदि मध्य शरीर के साथ पंखों एवं पुच्छ का जोड़ = सन्धि (चिति के केन्द्रीय भाग एवं पक्ष तथा पुच्छ के बीच) का.श्रौ.सू. 16.8.2०; मा.श्रौ.सू. 6.1.6.11; 12; बौ.श्रौ.सू. 3०.9; का.श्रौ.सू. 17.6.7।

"https://sa.wiktionary.org/w/index.php?title=अप्यय&oldid=476653" इत्यस्माद् प्रतिप्राप्तम्