अप्रतिष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिष्ठः, त्रि, अप्रतिष्ठितः । प्रतिष्ठारहितः । नास्ति प्रतिष्ठा यस्येति बहुव्रीहौ ह्रस्वः । यथा । हयशीर्षपञ्चरात्रीयसङ्कर्षणकाण्डे । “सर्व्वसूक्तेषु कर्त्तव्या प्रतिष्ठा विधिना बुधैः । फलार्थिभिस्त्वप्रतिष्ठं यस्मान्निष्फलमुच्यते” ॥ इति मठादिप्रतिष्ठातत्त्वं ॥ (“अप्रतिष्ठे रघज्येष्ठे का प्रतिष्ठा कुलस्य नः” । इति उत्तरचरिते ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिष्ठ¦ न॰ नास्ति प्रतिष्ठा यस्य।

१ अन्याधारशून्येस्वधामप्रतिष्ठिते ब्रह्मणि।
“स भगवः! कस्मिन् प्रति-ष्ठितः स्वेमहिम्नीति” श्रुतेस्थस्यान्याधारशून्यत्वात्तथात्वम्।

२ अनाश्रये

३ निष्फले।
“सोमविक्रयिणे विष्ठा भिषजे पूय-शोणितम्। नष्टं देबलके दत्तमप्रतिष्ठं तु वार्द्धुषौ” मनुः

४ प्रशंसाशून्ये च त्रि॰। अभावे न॰ त॰।

५ प्रशंसाभावेस्त्री। अप्रतिष्ठितमप्यत्र। स च विष्णौ पु॰।
“अपां-निधिरधिष्ठानमप्रमत्तोऽप्रतिष्ठित” इति विष्णु सह॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं)
1. Infamous, disreputable.
2. Thrown away, unprofitable.
3. Undecided, fluctuating. E. अ neg. प्रतिष्ठा credit, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिष्ठ [apratiṣṭha], a.

Not stable or firmly fixed, fluctuating, not made permanent; अप्रतिष्ठे रघुज्येष्ठे का प्रतिष्ठा कुलस्य नः U.5.25.

Thrown away, unprofitable, useless; अप्रतिष्ठं तु वार्धुषौ Ms.3.18.

Disreputable, infamous.

Without support, adjustment; असत्यमप्रतिष्ठं ते जगदाहु- रनीश्वरम् Bg.16.8. -ष्ठः N. of a hell. -ष्ठा Instability, ill-fame, ill-repute, dishonour. -ष्ठम् Brahman (स्वधाम- प्रतिष्ठितं ब्रह्म).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिष्ठ/ अ-प्रतिष्ठ mfn. having no solid ground , no value , fluctuating , unsafe MBh. Mn. iii , 180 etc.

अप्रतिष्ठ/ अ-प्रतिष्ठ m. N. of a hell VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a hell under the earth; the fourth one below the earth; ever in motion. Br. IV. 2. १५० & १८२-4; वा. १०१. १४९, १७९ and १८१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


APRATIṢṬHA(M) : A hell. (See Naraka).


_______________________________
*12th word in left half of page 46 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अप्रतिष्ठ&oldid=487361" इत्यस्माद् प्रतिप्राप्तम्