अप्रतिहत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिहत¦ त्रि॰ न प्रतिहतोऽभिभूतः प्रतिरुद्धो वा न॰ त॰। अन्यैरनभिभूते

२ अप्रतिरुद्धे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिहत¦ mfn. (-तः-ता-तं)
1. Unaffected, uninjured, unimpaired.
2. Not disappointed.
3. Unobstructed. E. अ neg. प्रतिहत hurt.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिहत [apratihata], a.

Not obstructed or impeded, irresistible; ˚हतान् पुत्रान् K.62; अस्मद्गृहे ˚गतिः Pt.1 free to move; तोयस्येवाप्रतिहतरयः U.3.36; जृम्भतामप्रतिहतप्रसरमार्यस्य क्रोध- ज्योतिः Ve.1.

Unimpaired, unmarred, unrepulsed, unaffected, at home in every respect; सा बुद्धिरप्रतिहता Bh.2.4; Pt.5.26; so ˚चित्त, ˚ मनस्.

Not disappointed.

A kind of deity; अपराजित-अप्रतिहत-जयन्त- वैजयन्त-कोष्ठकान्...पुरमध्ये कारयेत् Kau.A.2.4. -Comp. -नेत्र a. of unimpaired eyes. (-त्रः) N. of a Buddhist deity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रतिहत/ अ-प्रतिहत mfn. uninterrupted , unobstructed , irresistible

अप्रतिहत/ अ-प्रतिहत mfn. unaffected , unimpaired , indestructible , uninjured , not passed away Pa1rGr2.

"https://sa.wiktionary.org/w/index.php?title=अप्रतिहत&oldid=487366" इत्यस्माद् प्रतिप्राप्तम्