अप्रवृत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रवृत्ति¦ f. (-त्तिः)
1. Abstaining from action, inertion.
2. Non-excitement.
3. (In Medicine) Suppression of the natural evacuations, constipa- tion, inchury, &c. E. अ neg. प्रवृत्ति active exertion.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रवृत्तिः [apravṛttiḥ], f.

Not engaging in action or proceeding, not taking place.

Inertia, inactively, non-excitement, absence of incentive or stimulus.

(In medic.) Suppression of the natural evacuations, constipation ischuria &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रवृत्ति/ अ-प्रवृत्ति f. not proceeding

अप्रवृत्ति/ अ-प्रवृत्ति f. no further effect or applicability of a precept Ka1tyS3r.

अप्रवृत्ति/ अ-प्रवृत्ति f. abstaining from action , inertion , non-excitement

अप्रवृत्ति/ अ-प्रवृत्ति f. (in med.) suppression of the natural evacuations , constipation , ischury , etc.

"https://sa.wiktionary.org/w/index.php?title=अप्रवृत्ति&oldid=487401" इत्यस्माद् प्रतिप्राप्तम्