अबाधित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबाधित¦ त्रि॰ न बाधितः। बाधितभिन्ने यथार्थे
“अबा-धितागृहीतनिश्चयत्वं प्रमात्वमिति” वृद्धाः। तद्वतितत्प्रकारकं ज्ञानं हि प्रमा तच्च तदभाववति तत्प्रकारक-ज्ञानेन प्रतिबध्यते तथा च तदभाववति तत्प्रकारकता-शून्यत्वेन ज्ञानस्ययाथार्थ्यं, तादृशज्ञानविषयत्वात् विष-यस्याबाधितत्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबाधित [abādhita], a. Unimpeded, unrestricted, unrefuted; सहुरिः स्तन्नबाधितः Rv.1.92.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबाधित/ अ-बाधित mfn. unimpeded , unobstructed RV. x , 92 , 8 , etc.

अबाधित/ अ-बाधित mfn. unrefuted

अबाधित/ अ-बाधित mfn. not forbidden Comm. on Mn. iv , 5.

"https://sa.wiktionary.org/w/index.php?title=अबाधित&oldid=487467" इत्यस्माद् प्रतिप्राप्तम्