अभागा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभागा स्त्री.
(वह देवता) जिसके लिए आहुति द्रव्य में अंश (भाग) नियत नहीं किया गया है, आप.श्रौ.सू. 9.15.22। अभिकम्पयति (अभि + कम्प् + णिच् + लट् तिप्) उत्तेजित करता है, अर्थात (सोम-विक्रेता को) धमकी देता है), का.श्रौ.सू. 7.18.16।

"https://sa.wiktionary.org/w/index.php?title=अभागा&oldid=476693" इत्यस्माद् प्रतिप्राप्तम्