अभिध्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिध्या, स्त्री, (अभि + ध्यैङ + अङ् + टाप् ।) परस्वे विषयस्पृहा । इत्यमरः ॥ परद्रव्ये जिघृक्षा । दोषचिन्तापूर्ब्बकं परस्वे लिप्सा इत्येके । विषय- प्रार्थना । इति स्वामी । विषयस्य लाभस्य स्पृहा विषयस्पृहा विषयेन चौर्य्यादिना स्पृहा इति तृतीयासमासः इत्यन्ये । विषयिस्पृहेतिपाठे पर- स्वविषये विषयितया स्पृहा जिघृक्षामात्रं । इति कश्चित् इति कौमुदी । इत्यमरटीकायां भरतः ॥ अभिलाषः । इति रायमुकुटः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिध्या स्त्री।

परद्रव्येच्छा

समानार्थक:अभिध्या

1।7।24।1।3

क्षान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा। अक्षान्तिरीर्ष्यासूया तु दोषारोपो गुणेष्वपि॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिध्या¦ स्त्री अभि + ध्यै--अङ्।

१ परधनस्याजिहीर्षायां,

२ जिघृक्षायां,

३ विषयप्रार्थनायां

४ चिन्तने, च। अभि-ध्यायतेश्चिन्तनार्थंत्वात् तथात्वम्
“सोऽभिध्याय शरीरात्स्वात् सिसृक्षुर्विविधाः प्रजा इति” मनुना आलोचने[Page0291-b+ 38] अभिध्यायतेः प्रयोगात् तस्यास्तथार्थत्वम्।
“अभिध्योप-देशाच्च” शा॰ सू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिध्या¦ f. (-ध्या)
1. Coveting another's property.
2. Desire, longing for in general. E. अभि, ध्यै to think, and अङ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिध्या [abhidhyā], [ध्यै-अङ्]

Coveting another's property. न चाचिकीर्षीत् परवस्त्वभिध्याम् Bu. Ch.2.44.

Longing, wish; desire in general; अभिध्योपदेशात् Br. Sūt.

Desire of taking (in general).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिध्या/ अभि-ध्या f. wish , longing for , desire.

"https://sa.wiktionary.org/w/index.php?title=अभिध्या&oldid=487618" इत्यस्माद् प्रतिप्राप्तम्