अभिपुष्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिपुष्प¦ पु॰ अभितः पुष्पमस्य।

१ सर्वतः पुष्पवति वृक्षे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिपुष्प [abhipuṣpa], a. [अभितः पुष्पाण्यस्य] Covered over with flowers (as a tree). -ष्पम् An excellent flower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिपुष्प/ अभि-पुष्प mfn. covered with flowers R.

अभिपुष्प/ अभि-पुष्प n. an excellent flower L.

"https://sa.wiktionary.org/w/index.php?title=अभिपुष्प&oldid=487648" इत्यस्माद् प्रतिप्राप्तम्