अभिभव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभवः, पुं, (अभि + भू + भावे अप् ।) गर्व्व- नाशः । परिभवः । पराभवः । इति शब्दरत्ना- वली हेमचन्द्रश्च ॥ (पराजयः । तिरस्कारः । “रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः” । इति रघुवंशे । “बलवानपि निस्तेजाः कस्य नाभिभवास्पदं” । इति हितोपदेशे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभव¦ पु॰ अभि + भू--अप्। पराजये, तिरस्कारे,अनादरे, च।
“रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः” रघुः
“अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु! कुतःपितुर्गृहे” कु॰
“अधर्माभिभवाच्चैव प्रदुष्यन्ति कुलस्त्रियः” गीता। रोगादिना गात्रादिजडीभावे
“वृषसिंहवृश्चिकघटैर्विद्धि स्थानं गमागमौन स्तः। न मृतं न चापिनष्टं न रोगशान्तिर्नचाभिभवः” षट् पञ्चाशिका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभव¦ m. (-वः)
1. Defeat, subjugation.
2. Humiliation, disgrace. E. अभि implying inferiority, and भव being; from भू to be, and अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभवः [abhibhavḥ], 1 Defeat, subjugation, subjection, overpowering; इतरेतरानभिभवेन मृगास्तमुपासते गुरुमिवान्तसदः Ki.6.34 (cf. K.45 and the Bible "The wolf shall also dwell with the lamb" &c.); 8.28; स्पर्शानुकूला इव सूर्यकान्तास्तद- न्यतेजोभिभवाद्वमन्ति Ś.2.7 when assailed, opposed, overpowered by another energy; अभिभवः कुत एव सपत्नजः R. 9.4.4.21.

Being overpowered जराभिभवविच्छायम् K. 346; being attacked or affected, stupefied (by fever &c.); न रोगशान्तिर्न चाभिभवः Suśr.

Contempt, disrespect; निरभिभवसाराः परकथाः Bh.2.64.

Humiliation, mortification (of pride); अलभ्यशोकाभिभवेयमाकृतिः Ku.5. 43; K.195.

Predominance, prevalence, rise, spread; अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः Bg.1.41; Ki.2.37.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभव/ अभि-भव See. 1. अभि-भूbelow.

अभिभव/ अभि-भव mfn. overpowering , powerful AV. i , 29 , 4

अभिभव/ अभि-भव m. prevailing , overpowering , predominance Bhag. etc.

अभिभव/ अभि-भव m. defeat , subjugation under( instr. or abl. , or in comp. )

अभिभव/ अभि-भव m. disregard , disrespect

अभिभव/ अभि-भव m. humiliation , mortification.

"https://sa.wiktionary.org/w/index.php?title=अभिभव&oldid=487659" इत्यस्माद् प्रतिप्राप्तम्