अभियोक्ता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियोक्ता, [ऋ] त्रि, (अभि + युज् + कर्त्तरि तृच् ।) अभियोगकर्त्ता । विवादकर्त्ता । फरियादी इति ख्यातः । तत्पर्य्यायः । वादी २ अर्थी ३ । यथा, -- “अभियोक्ता प्रगल्भत्वात् वक्तुं नोत्सहते यदि । तदा कालः प्रदातव्यः कार्य्यशक्त्यनुरूपतः” ॥ इति व्यवहारतत्त्वे नारदः ॥

"https://sa.wiktionary.org/w/index.php?title=अभियोक्ता&oldid=487691" इत्यस्माद् प्रतिप्राप्तम्