अभिश्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिश्री [abhiśrī], a. Ved.

Joining, connected with, mixing; attached to; शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ Rv. 1.144.6; Av.8.2.14;

Combining; arranging.

Approaching, having recourse to.

Worthy.

Shining.

Powerful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिश्री/ अभि-श्री mfn. (Ved. du. -श्रिया)attached to each other RV. i , 144 , 6 AV. viii , 2 , 14

अभिश्री/ अभि-श्री mfn. arranging , putting in order (with acc. ) TBr.

अभिश्री/ अभि-श्री mf( RV. x , 130 , 5 ). ( ईस्)one who arranges , puts or keeps in order RV.

अभिश्री/ अभि- (3. pl. -श्रीणन्ति, p. -श्रीणत्; plusq. 3. pl. -अशिश्रयुः)to mix , mingle RV. ; -श्रीणाति, " to prepare or dress " , produce , cause TBr. ; (by BR. placed under अभि-श्रि.)

अभिश्री/ अभि-श्री nom. pl. -श्रियस्f. anything added by mingling RV. ix , 79 , 5 and 86 , 27.

"https://sa.wiktionary.org/w/index.php?title=अभिश्री&oldid=205339" इत्यस्माद् प्रतिप्राप्तम्