अमत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमत्रम्, क्ली, (अमति भुङ्क्तेऽन्नमत्र, अम् भोजने आधारे अत्रन् ।) पात्रं । अस्य भाषा अमिर्त्ति । इत्यमरः ॥ (भाजनं । स्थानं । भोजनपात्रं ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमत्र नपुं।

पात्रम्

समानार्थक:आवपन,भाण्ड,पात्र,अमत्र,भाजन

2।9।33।2।4

कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान्. सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम्.।

 : नौस्थजलनिःसारणपात्रम्, मत्स्यस्थापनपात्रम्, यज्ञपात्रम्, कमण्डलुः, सुवर्णजलपात्रम्, भर्जनपात्रम्, मद्यनिर्माणोपयोगिपात्रम्, गलन्तिका, स्थाली, घटः, पात्रभेदः, पिष्टपाकोपयोगी_पात्रम्, पानपात्रम्, चर्मनिर्मिततैलघृतादिपात्रम्, अल्पतैलघृतादिपात्रम्, मन्थनपात्रम्, मद्यपात्रम्

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमत्र¦ न॰ अमत्यन्नमत्र अम--भोजने आधारे अत्रन्।

१ भोजनपात्रे।
“अयं सोमश्चमूसुतोऽमत्रे परिषिच्यते” ऋ॰

५ ,
“आसनं वसनं चैव शय्याऽमत्रं कमण्डलुः। आत्मनस्तु शुचीनि स्युर्न परेषां कदाचन” स्मृतिः। अम--रोगे अत्रन्।

२ शत्रूणामभिभावके।
“महां अमत्रोवृजने” ऋ॰

३ ,

३६ ,

४ ।
“अमत्रः शत्रूणामभिभविता” भा॰अम--गतौ कर्त्तरि अत्रन्।

३ गमनशीले त्रि॰।
“स्वरि-रमत्रो ववक्षे रणाय

१ ,

६१ ,

९ ।
“अमत्रः युद्धादिषु गम-नकुशलः” भा॰

४ बले च
“गम्भीरेण न ऊरूणामम-त्रिन्” !

६ ,

२४ ,


“अमत्रं बलं तद्वन्! भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमत्र¦ n. (-त्रं) A vessel, a utensil. E. अम to go, अत्रन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमत्र [amatra], a. Ved. [अम् - अत्रन् Uṇ.3.15.] Overpowering (enemies), strong or disposed to march on (गमन- शील); स्वरिरमत्रो ववक्षे रणाय Rv.1.61.9. -त्रम्, -त्रकम् [अमति भुङ्क्ते अन्नमत्र, आधारे अत्रन्]

A pot, vessel, utensil. उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्यमत्रकम् Bhāg. 1.9.7. अन्येषां चाप्यमत्राणां सौवर्णानामनेकशः Śiva. B.29.59.

Strength, power.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमत्र mfn. violent , strong , firm RV. i , 61 , 9 and iv , 23 , 6

अमत्र n. a large drinking vessel RV. Pa1n2. 4-2 , 14

अमत्र m. id. RV. iii , 36 , 4.

अमत्र See. अम्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Amatra was a vessel into which the Soma, after being pressed, was poured,[१] and out of which the libation to the god was made.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमत्र न.
बृहत् पात्र, अगिन्वे.गृ.सू. 1.1.4ः7।

  1. Rv. ii. 14, 1;
    v. 51, 4;
    vi. 42, 2, etc.
  2. Rv. x. 29, 7.

    Cf. Zimmer, Altindisches Leben, 278;
    Oldenberg, Ṛgveda Noten, 1, 61.
"https://sa.wiktionary.org/w/index.php?title=अमत्र&oldid=476768" इत्यस्माद् प्रतिप्राप्तम्