अमात्यः

विकिशब्दकोशः तः


संस्कृतम्[सम्पाद्यताम्]

सचिवः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमात्यः, पुं, (अमा सह विद्यते, अमा + त्यप् ।) मन्त्री । इत्यमरः ॥ तत्परीक्षा । यथा, -- “शान्तो विनीतः कुशलः सत्कुलीनः शुभान्वितः । शास्त्रार्थतत्त्वगोऽमात्यो भवेद्भूमिभुजामिह” ॥ इति युक्तिकल्पतरुः ॥ (“भृता हि पाण्डुनामात्या बलञ्च सततं भृतं । मान्यानन्यानमात्यांश्च ब्राह्मणाश्च तपोधनान्” ॥ इति महाभारते ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमात्यः [amātyḥ], [अमा सह वसति, अमा-त्यप्, अव्ययात्त्यप् P. IV. 2.14. Vārt. अमेहक्वतसित्रेभ्य एव]

One living with or near another, an inmate of the same house or family (Ved.).

A companion or follower of a king, minister; तस्यामात्या गुणैरासन्निक्ष्वाकोः सुमहात्मनः Rām.1.7.1; अमात्याः सर्व एवैते कार्याः स्युर्न तु मन्त्रिणः Kau. A.1.8.-अमात्यिका f. M. Bh. on P.VII.3.1. -Comp. -उत्पत्तिः f. Creation of ministers Kau. A.1.8. अमात्य- पुत्रैः सवयोभिरन्वितः R.3.28.

"https://sa.wiktionary.org/w/index.php?title=अमात्यः&oldid=206690" इत्यस्माद् प्रतिप्राप्तम्