अमावास्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावास्या, स्त्री, (अमा सह चन्द्रार्कौ वसतो यत्र तिथौ सा, अमा + वस + आधारे ण्यत्, स्त्रियां टाप् । णित्वात् वृद्धिः ।) अमावसीतिथिः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावास्या स्त्री।

अमावासी

समानार्थक:अमावास्या,अमावस्या,दर्श,सूर्येन्दुसङ्गम

1।4।8।2।1

कलाहीने सानुमतिः पूर्णे राका निशाकरे। अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः॥

 : चतुर्दशीयोगाद्दृष्टचन्द्रा_अमावासी, अदृष्टचन्द्रामावासी

पदार्थ-विभागः : , द्रव्यम्, कालः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावास्या¦ f. (-स्या) Day of conjunction or new moon. E. अमा with, (the sun and moon,) वस to abide, ण्यत् affix: or with the penult. vowel short, अमावस्या; also अमावसी, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावास्या/ अमा--वास्या f. ( scil. रात्रि; fr. 5. वस्, " to dwell " , with अमा, " together ") the night of new moon (when the sun and moon " dwell together ") , the first day of the first quarter on which the moon is invisible AV. S3Br. etc.

अमावास्या/ अमा--वास्या f. a sacrifice offered at that time

अमावास्या/ अमा--वास्या f. N. of the अच्छोदाriver MatsyaP.

अमावास्या/ अमा-वास्या See. ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the time when पितृस् worship moon and when the sun, moon and constellations meet together in the same मण्डल; पितृस् drink the nectar of the moon (1/१५) part of it remaining; there is no moon, middle sun--half night half day. फलकम्:F1: Br. II. १०. ६२. ६५; २१. १५३; २३. ७०; २८. 6; १७. १९; M. १७. 2; १२६. ६६. ७२; १४१. ४२-49; वा. ५२. ६४; ५३. ९२; ५६. 1, 6, ४२ and ४९फलकम्:/F यज्ञस् with २१ सम्ज्ञस्। फलकम्:F2: Br. III. ११. १४. वा. ७४. १३.फलकम्:/F Only when two of its कलस् remain, the moon enters the orbit of the sun and stays in the ray called अमा and hence the period is अमावास्या, फलकम्:F3: Vi. I. २०. ३८; II. 8. ८०; १२. 8; III. १४. 7-१०.फलकम्:/F fit for श्राद्ध। फलकम्:F4: Vi. III. १४. 7-१०.फलकम्:/F

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावास्या स्त्री.
वह रात्रि जब सूर्य एवं चन्द्रमा एक साथ निवास करते हैं = दर्श (केवल सूर्य के द्वारा देखी गयी), आप.श्रौ.सू. 1.7.1; यह वह तिथि है जिस पर सूर्य एवं चन्द्रमा एक दूसरे के सबसे अधिक निकट रहते हैं, गौ.गृ.सू. 1.5.7।

"https://sa.wiktionary.org/w/index.php?title=अमावास्या&oldid=488061" इत्यस्माद् प्रतिप्राप्तम्