अमुत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुत्र, व्य, (अमुष्मिन् अदस् + त्रल् उत्त्वमत्वे ।) जन्मान्तरं । परलोकः । इत्यमरः ॥ (अमुष्मिन् इत्यर्थस्य वाचकः । “अनेनैवार्भकाः सर्व्वे नगरेऽमुत्र भक्षिताः” । इति कथासरित्सागरे । भवान्तरे । जन्मान्तरे । “तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति । अप्रियः सर्व्वभूतानां सोऽमुत्रेह च नश्यति” । “इच्छद्भिः सततं श्रेय इह चामुत्र चोत्तमं” ॥ इति महाभारते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुत्र अव्य।

जन्मान्तरम्

समानार्थक:प्रेत्य,अमुत्र

3।4।8।2।5

स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा। किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुत्र¦ अव्य॰ अमुष्मिन् अदस् त्रल् उत्त्वमत्त्वे।

१ अमुष्मि-न्नित्यर्थे

२ परलोके इत्यर्थे च
“यत्तु बाणिजके दत्तं नेहनामुत्र तद्भवेत्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुत्र¦ ind. In the next life. E. अमु from अदस् this or that, and त्रल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुत्र [amutra], ind. (opp. इह) [अदस्-त्रल्]

There, in that place, therein; अमुत्रासन् यवनाः Dk.127.

There (in what precedes or has been said), in that case.

There above, in the next world, in the life to come; यावज्जीवं च तत्कुर्याद्येनामुत्र सुखं वसेत्; यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् Ms.3.181; पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते Bg.6.4.

There; अनेनैवार्भकाः सर्वे नगरे$मुत्र भक्षिताः Ks.

Thither, that way. -Comp. -भूयम् Ved. Being in the other world; dying; अमुत्रभूयादधि यद् यमस्य बृहस्पतेरभिशस्तेरमुञ्चः Av.7.53.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुत्र ind. there AV. S3Br. etc.

अमुत्र ind. there above i.e. in the other world , in the life to come VS. S3Br. etc.

अमुत्र ind. there i.e. in what precedes or has been said S3Br.

अमुत्र ind. here Katha1s.

"https://sa.wiktionary.org/w/index.php?title=अमुत्र&oldid=488095" इत्यस्माद् प्रतिप्राप्तम्