अमेध्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमेध्यम्, क्ली, (न मेध्यं पवित्रं विरोधे नञ्समासः ।) पुरीषं । इति शब्दरत्नावली ॥ अपवित्रे त्रि ॥ (अपवित्रं । मलमूत्रादिकं वस्त । “नाग्निं मुखेनोपधमेत् नग्नां नेक्षेत च स्त्रियं । नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत्” ॥ इति मनुः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमेध्य¦ त्रि॰ न मेध्यम् पवित्रम् विरोधे न॰ त॰। अपवित्रे।
“अमेध्यादपि काञ्चनम्”
“नामेध्यं प्रक्षिपेदग्नौ” इतिअमेध्यप्रभवानि च” इति च मनुः।

२ पुरीषे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमेध्य¦ mfn. (-ध्यः-ध्या-ध्यं) Impure, foul. n. (-ध्यं) Fæces, excrement. E. अ neg. and मेध्य pure.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमेध्य [amēdhya], a.

Not able or allowed to sacrifice.

Unfit for a sacrifice; नामेध्यं प्रक्षिपेदग्नौ Ms.4.53,56; 5.5,132.

Unholy, filthy, foul, dirty, impure; उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् Bg.17.1.; Bh.3.16.

ध्यम् Excrement, ordure; सुमुत्सृजेद्राजमार्गे यस्त्वमेध्यम- नापदि Ms.9.282;5.126,128;12.71.

An unlucky or inauspicious omen, अमेध्यं दृष्ट्वा सूर्यमुपतिष्ठेत Kāty.-Comp. -कुणपाशिन् a. feeding on carrion. -युक्त, -लिप्तa. smeared with ordure, foul, defiled, dirty; Ms.4.56.-लेपः smearing with ordure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमेध्य/ अ-मेध्य mfn. not able or not allowed to sacrifice , not fit for sacrifice , impure , unholy , nefarious , foul S3Br. Mn. etc.

अमेध्य/ अ-मेध्य mfn. ( अम्),n. faeces , excrement Ka1tyS3r. Mn. ix , 282 Ya1jn5. etc.

"https://sa.wiktionary.org/w/index.php?title=अमेध्य&oldid=488153" इत्यस्माद् प्रतिप्राप्तम्