अमोघ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमोघः, त्रि, (न मोघो निष्फलः, नञ्समासः ।) सफलः । अव्यर्थः । इति मेदिनी ॥ नदविशेषे पुं । इति शब्दरत्नावली ॥ (इष्टफलप्रदः । अबन्ध्यः । अविफलः । “यदमोघमपामन्तरुप्तं वीजमज त्वया” । इति कुमारसम्भवे । “अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदमाशिषः” । इति रघुवंशे ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमोघ¦ त्रि॰ मोघो निष्फलः न॰ त॰।

१ सफले,

२ अव्यर्थे च। [Page0328-a+ 38]
“अमोघासु पतन्तेषु धर्म्मपोतेन सन्तर” भा॰ शा॰ प॰।
“यदमोघमपामन्तरुप्तं वीजमज! त्वया” कुमा॰ धनुष्यमोघंसमधत्त सायकम्”
“अमोघाः प्रतिगृह्णन्तावर्घानु-पदमाशिषम्” इति च रघुः।

३ नदभेदे पु॰।

४ पटोलल-तायां, हरितक्यां

५ विडङ्गे च स्त्री।

६ विष्णौ पु॰
“अमोघःपुण्डरीकाक्षः” विष्णु॰ स॰
“सत्यकामः सत्यसङ्कल्प” इतिश्रुतेः अवितथसङ्कल्पत्वात्तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमोघ¦ mfn. (-घः-घा-घं) Productive, fruitful, not vain or barren. m. (-घः) The name of a river. f. (-घा)
1. Trumpet flower, (Bignonia suave- olens.)
2. A plant of which the seed is used as a vermifuge, (Erycibe paniculata, Rox.) See विडङ्ग।
3. Yellow myrobalan. See हरीतकी। E. अ not, मोघ vain, barren.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमोघ [amōgha], a.

Unfailing, reaching the mark; धनुष्यमोघं समधत्त बाणम् Ku.3.66; R.3.53;12.97; कामिलभ्येष्वमोघैः Me.75.

Unerring, infallible (words, boon &c.); अमोघाः प्रतिगृह्णन्तावर्ध्यानुपदमाशिषः R.1.44; युतममोघतया Ki. 6.4.

Not vain or useless, efficacious, fruitful, productive; यदमोघमपामन्तरुप्तं बीजमज त्वया Ku.2.5; so ˚बलम्, ˚शक्ति, ˚वीर्य, ˚क्रोध &c.

घः Not failing or erring, unerringness.

N. of Viṣṇu (or of Śiva according to some).

N. of a river.

घा N. of the plant पाटली (Mar. पाडळी) (the trumpet flower).

N. of another plant विडङ्ग (Mar. वावडिंग) the seed of which is used as a vermifuge, and hence also called कृमिघ्न.

= पथ्या.

N. of a spear or शक्ति.

N. of Śiva's wife.

Mystical name of the conjunct consonant क्ष.-Comp. -अक्षी f. N. of Dākṣāyaṇī, Matsya P. -दण्डः urerring in punishment, N. of Śiva. -दर्शिन्, -दृष्टि a. of unerring mind or view, N. of a Bodhisattva.-नन्दिनी N. of a Śikṣā-text. -पाशः N. of a Loke- Śvara (Buddhistic). -बल a. of never-failing strength of vigour. (उच्चैःश्रवस्). -भूतिः N. of a king of the Punjab. -राजः N. of a Bhikṣu; L. V. -वर्षः N. of a Chālukya prince. -वाच् f. words not vain or idle, that are sure to be fulfilled or realized. a. one whose words are not vain. -वाञ्छित a. never disappointed. -विक्रमः of neverfailing valour; N. of Siva. -सिद्धिः N. of the fifth Dhyānibuddha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमोघ/ अ-मोघ mf( आ)n. unerring , unfailing , not vain , efficacious , succeeding , hitting the mark , productive , fruitful

अमोघ/ अ-मोघ m. the not erring , the not failing S3Br.

अमोघ/ अ-मोघ m. N. of शिव

अमोघ/ अ-मोघ m. of विष्णुMBh. xiii

अमोघ/ अ-मोघ m. of स्कन्दMBh. iii , 14632

अमोघ/ अ-मोघ m. of a minister of an असुरking at war with कार्त्तिकेयSkandaP.

अमोघ/ अ-मोघ m. of a river L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AMOGHA I : A Yakṣa who accompanied Śiva when the latter once went on a journey to Bhadravaṭa. (M.B., Vana Parva, Chapter 231, Verse 35).


_______________________________
*14th word in right half of page 30 (+offset) in original book.

AMOGHA II : This name has been used as a synonym of Skanda. (M.B., Vana Parva, Chapter 232, Verse 5).


_______________________________
*15th word in right half of page 30 (+offset) in original book.

AMOGHA III : A synonym of Śiva. (M.B., Anuśāsana Parva, Chapter 17, Verse 114).


_______________________________
*16th word in right half of page 30 (+offset) in original book.

AMOGHA IV : A synonym of Viṣṇu. (M.B., Anuśāsana Parva, Chapter 149, Verse 25).


_______________________________
*17th word in right half of page 30 (+offset) in original book.

AMOGHA(M) : An Agni which originated from Bṛhas- pati's family. (M.B., Vana Parva, Chapter 222, Verse 24).


_______________________________
*18th word in right half of page 30 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अमोघ&oldid=488157" इत्यस्माद् प्रतिप्राप्तम्