अम्भृण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भृण¦ पु॰ भ्रण--शब्दे यङ् लुक् अच् वेदे नि॰।

१ महति निरु॰।

२ भयङ्करशब्दकारके
“पिशङ्गभृष्टिमम्भृणं पिशाचिम्” ऋ॰

१ ,



३३ ,

५ ,
“भयङ्करशब्दायमानमतिप्रवृद्धं वेति” भा॰।
“कुम्भीभ्यामम्भृणौ सुते” य॰

१९ ,

२७ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भृण [ambhṛṇa], a. Ved.

Powerful, great, mighty (महत्).

Roaring terribly.

णः A vessel or tub used in preparing the Soma juice.

The father of Vāch (वाच्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भृण mfn. (See. अम्भस्, ?) , powerful , great [Naigh] RV. i , great ([ Naigh. ]) RV. i , 133 , 5 ([" roaring terribly " Sa1y. ])

अम्भृण m. a vessel (used in preparing the सोमjuice) VS. and S3Br.

अम्भृण m. N. of a ऋषि(father of वाच्) RAnukr. (See. अम्भृणी)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भृण न.
चार आहावों (नादों) का संयुक्त नाम ः आधावनीय, पूतभृत्, मुख-प्रक्षालन एवं थालियों को माँजने के लिए पात्र, बौ.श्रौ.सू. 6.34। अभ्यतिरिच् (अभि + अति + रिच्) (सोम रस) को अतिशय मात्रा में रहने देना, का.श्रौ.सू. 25.13.16।

"https://sa.wiktionary.org/w/index.php?title=अम्भृण&oldid=488240" इत्यस्माद् प्रतिप्राप्तम्