अम्ल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्लम्, क्ली, (अम + क्ल ।) तक्रं । इति राजनिर्घण्टः ॥

अम्लः, पुं, (अम + क्ल ।) षड्रसमध्ये रसविशेषः । टक इति भाषा । तोयाग्निगुणबाहुल्यादम्लः । इति सुश्रुतः । अस्य गुणाः । शाकवद्दोषकारित्वं । हृद्यत्वं । रुच्यग्निरक्तमांसकारित्वं । शीतलत्वं । वायुनाशित्वं । स्निग्धोष्णत्वं । कटुरसतोऽधिकोष्ण- वीर्य्यत्वं । जिह्वोद्वेगकारित्वञ्च । इति राजवल्लभः ॥ अस्य दन्तोद्वेगकारित्वगुणोऽप्यस्ति । अपि च । प्रीत्यग्निपटुताकारित्वं । प्रपाचनत्वं । इति राज- निर्घण्टः ॥ * ॥ तदतिशयभक्षणगुणाः । पाचकत्वं । पित्तश्लेष्मवान्तिक्लेदकारित्वं । लघुत्वं । उष्णत्वं । वहिःशीतत्वं । वायुनाशित्वञ्च । इति राजवल्लभः ॥ भ्रान्तितुष्टिकफपाण्डुदोषकार्श्यकासकारित्वं । इति राजनिर्घण्टः ॥ तद्वति त्रि । इत्यमरः ॥ * ॥ अम्लवेतसः । इति राजनिर्घण्टः ॥ (यदाह वा- भटः ॥ “अम्लः क्षालयते मुखम् । हर्षणो रोमदन्तानामक्षिभ्रुवनिकोचनः अम्लोऽग्निदीप्तिकृत् स्निग्धो हृद्यः पाचनरोचनः ॥ उष्णवीर्य्यो हिमस्पर्शः प्रीणनः क्लेदनो लघुः । करोति कफपित्तास्रं मूढवातानुलोमनम् ॥ सोऽत्यभ्यस्तस्तनोः कुर्य्याच्छैथिल्यं तिमिरं भ्रमं । कण्डुपाण्डुत्ववीसर्पशोफविस्फोटतृड्ज्वरान्” ॥ हारीतेन यदुक्तं तद्यथा, -- “जिह्वाक्लेदं जनयति तथा नेत्रनैर्म्मल्यकारी, बीभत्सं वा जनयति तथा वातरोगापहारी । कण्डूकुष्ठक्षतरुजकरै लोलितः शोफिने स्या- दम्लः प्रोक्तः पवनशमनोऽसृक्प्रकोपं तनोति” ॥ सुश्रुतश्चाह ॥ “अम्लो जरणः पाचनः पवननिग्रहणो- ऽनुलोमनः कोष्ठ-विदाही वहिःशीतः क्लेदनः प्रा- यशोहृद्यश्चेति । सएवंगुणोप्येक एवात्यर्थमुपसेव्य- मानो दन्तहर्ष-नयन-सम्मीलन-रोमसंवेजनकफ- विलयन-शरीरशैथिल्यान्यापादयति तथा क्षता- भिहत-दग्ध-दष्ट-भग्न-रुग्न-शून-प्रच्युतावमूत्रित-वि- सर्पित-छिन्न भिन्न-विद्धोत्पिष्टादीनि पाचयत्या- ग्नेयस्वभावात् परिदहति कण्ठमुरोहृदयञ्चेति” ॥ ० ॥ “अम्लोरसो भक्तं रोचयति, अग्निं दीपयति, देहं वृंहयति, जर्ज्जरयति, मनो बोधयति, इन्द्रियाणि दृढीकरोति, बलं बर्द्धयति, वातमनुलोमयति, हृदयं तर्पयति, आस्यं संस्रावयति, भुक्तमपकर्ष- यति, क्लेदं जनयति, प्रीणयति । लघुरुष्णः स्नि- ग्धश्च ॥ सएवंगुणोऽप्येकएवात्यर्थमुपयुज्यमानो दन्तान् हर्षयति, तर्पयति, संमीलयति अक्षिणी, संवीजयति लोमानि, कफं विलापयति, पित्त- मभिवर्द्धयति, रक्तं दूषयति, मांसं विदहति, कायं शिथिलीकरोति, क्षीण-क्षत-कृशदुर्ब्बलानां श्वयथुमापादयति । अपि च क्षताभिहत-दष्ट- दग्ध-भग्न-शून -- च्युतावमूत्रित-परिसर्पित-मर्द्दित- च्छिन्न-विद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात् परिदहति कण्ठमुरोहृदयञ्च” ॥ इति चरकः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्ल पुं।

अम्लरसः

समानार्थक:अम्ल,शुक्त

1।5।9।2।2

तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः। तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु॥

पदार्थ-विभागः : , गुणः, रसः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्ल¦ न॰ अम--क्ल। (घोल)

१ तक्रे। (टक)रसभेदे पु॰।

३ तद्वति त्रि॰
“कट्वम्ललवणात्युष्णतीक्ष्णरुक्षविदाहिनः” गीता। अम्लरसद्रव्याणि च सुश्रुते दर्शितानि यथा। दाडिमामलकमातुलुङ्गाम्रातककपित्थकरमर्द वदरकोलप्राची-नामलकतिन्तिडीककोशाम्रभव्यपारावतवेत्रफललकुचाम्लवेत-सदन्तशठदधितक्रसुराशुक्तसौवीरकतुषोदकघान्याम्लप्रभृतीनिसमासेनाम्लोवर्गः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्ल¦ mfn. (-म्लः-म्ला-म्लं) Sour, acid. m. (-म्लः) Sourness, acidity. f. (-म्ली) Wood sorrel, (Oxalis monadelpha.) n. (-म्लं) Sour curds. E. अम to be sick, क्ल Una4di affix, and ङीप् for the fem.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्ल [amla], a. [अम्-क्ल Uṇ.4.18.] Sour, acid; कट्वम्ललवणा- त्युष्णतीक्ष्णरूक्षविदाहिनः (आहाराः) Bg.17.9.

म्लः Sourness, acidity, one of the six kinds of tastes or rasas q. v. यो दन्तहर्षमुत्पादयति मुखास्रावं जनयति श्रद्धां चोत्पादयति सो$म्लः (रसः) Suśr.

Vinegar.

Wood-sorrel.

= अम्ल- वेतस q. v.

The common citron tree.

Belch. -म्ली = चाङ्गेरी. -म्लम् Sour curds, butter-milk, with a fourth part of water. -Comp. -अक्त a. acidulated. -अङ्कुशः a variety of sorrel (˚वेतस्). -अध्यूषितम् a disease of the eye. -उद्गारः sour eructation. -काण्डम् N. of a plant (लवणतृण). -केशरः the citron tree. -गन्धि a. having a sour smell. -गोरसः sour butter-milk.-चुक्रिका, -चूडा a sort of a sorrel. -जम्बीरः, -निम्बकः the lime-tree. -त्वक् A seed of the tree Chirongia sapida (Mar. चारोळी). -नायकः = ˚वेतसः q. v. -निशा N. of a plant (शठी; Mar. आंबेहळद, कापूरकाचरी)-पञ्चक, -पञ्चफलम् a collection of five kinds of vegetables and fruits; कौलं च दाडिमं चैव वृक्षाम्लं चुक्रिका तथा । अम्लवेतसमित्येतदम्लपञ्चफलं स्मृतम् ॥ or जम्बीरं नागरङ्गं च तथाम्लं वेतसं पुनः । तिन्तिडीकं वीजपूरमम्लपञ्चफलं स्मृतम्. -पुत्रः N. of a plant (अश्मन्तक). (-त्री) तलाशीलता and क्षुद्राम्लिका-पनसः N. of a tree (लकुच). -पित्तम् acidity of stomach, sour bile. -पूरम् = वृक्षाम्लम् q. v. -फलः the tamarind tree. (-लम्) tamarind fruit. -भेदनः = ˚वेतस q. v. -मेहः a kind of urinary disease. -रस a. having an acid taste. (-सः) sourness, acidity. -रुहा a kind of betel (मालवदेशजनागवल्लीभेदः). -लोणिका, -लोणी, -लोलिका wood sorrel (Mar. चुका). -वर्गः a class of sour things including plants with acid leaves and fruits.-वल्ली N. of a plant (त्रिवर्णिका नाम कन्दविशेषः). -वाटकः hog-plum. -वाटिका a sort of betel. -वस्तूकः a sorrel (चुक्रम्). -वृक्षः the tamarind tree. -वेतसः a kind of sorrel (Mar. चुका, चांगेरी). -शाकः a sort of sorrel (शाकाम्ल, शुक्राम्ल, अम्ल, चुक्रिका, चूड) commonly used as a pot-herb. (-कम्) = वृक्षाम्लम्, चुक्रम्.

सारः the lime tree.

a sort of sorrel (˚वेतस).

N. of a plant (हिंताल). (-रम्) rice-water after fermentation (काञ्जिकम्). -हरिद्रा N. of a plant (˚निशा).

अम्लः [amlḥ], Sourness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्ल mfn. sour , acid Mn. v , 114 , etc.

अम्ल m. (with or without रस)acidity , vinegar Sus3r. , wood sorrel (Oxalis Corniculata) , Sus3r.

अम्ल mn. sour curds Sus3r.

"https://sa.wiktionary.org/w/index.php?title=अम्ल&oldid=488255" इत्यस्माद् प्रतिप्राप्तम्