अयज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयज्ञ¦ त्रि॰ नास्ति यज्ञो यस्य। अकृतयज्ञे।
“पनी” अयज्ञअवृधा अयज्ञान्” ऋ॰

७ ,

६ ,

३ ,।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं) Not offering sacrifice. E. अ neg. यज्ञ sacrifice.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयज्ञ [ayajña], a. Not offering sacrifice. नायं लोको$स्त्ययज्ञस्य Bg.4.31. -ज्ञः No sacrifice; a bad sacrifice; Ms.3.12.-Comp. -साच् a. not performing a sacrifice; अयज्ञसाचो अप्यो न पुत्राः Rv.6.67.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयज्ञ/ अ-यज्ञ m. not a real sacrifice S3Br. and TBr.

अयज्ञ/ अ-यज्ञ m. non-performance of a sacrifice Mn. iii , 1 20 La1t2y. Gaut.

अयज्ञ/ अ-यज्ञ mfn. not offering a sacrifice RV. vii , 6 , 3 and x , 138 , 6.

"https://sa.wiktionary.org/w/index.php?title=अयज्ञ&oldid=488290" इत्यस्माद् प्रतिप्राप्तम्