अयशस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयशस्¦ विरोधे न॰ त॰। यशोविरोधिनि अपवादे। अयशो-
“महदाप्नोति नरकञ्चैव गच्छति” मनुः।
“स्वभावलोलेत्ययशः प्रमृष्टम्” रघुः। न॰ ब॰। कीर्त्तिशून्ये त्रि॰ वा कप्अयशस्कः तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयशस्¦ mfn. (-शाः-शाः-शः) Infamous. n. (-शः) Infamy. E. अ neg. यशस् fame.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयशस् [ayaśas], a. Disreputable, infamous, disgraceful; also अयशस्क in this sense. n. (शः) Infamy, disgrace, ignominy, ill-repute, stain, dishonour, scandal; तपो दानं यशो$यशः Bg.1.5. अयशो महदाप्नोति Ms.8.128; किमयशो ननु घोरमतः परम् U.3.27; स्वभावलोलेत्ययशः प्रमृष्टम् R.6.41.-Comp. -कर a. (री f.) disgraceful, ignominious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयशस्/ अ-यशस् n. infamy R. Mn. viii , 128 , etc.

अयशस्/ अ-यशस् mfn. devoid of fame , disgraced S3Br. xiv Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=अयशस्&oldid=207420" इत्यस्माद् प्रतिप्राप्तम्