अयोध्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोध्य¦ त्रि॰ योद्धुमशक्यः युध--ण्यत् न॰ त॰। योद्धुम{??}क्ये
“अष्टाचक्रा नवद्वारा देवानां पूरयोध्या” अथ॰

१० ,

२ ,

३१ , इक्ष्वाकुवंश्यनृपाणां राजधान्यां खी सा च सरयू[Page0347-b+ 38] तीरसन्निकृष्टा सेवनादौ मोक्षदा च।
“अयोध्या मथुरामाया काशी काञ्ची अवन्तिका। पुरी द्वारवती चैवसप्तैता मोक्षदायिकाः” पुरा॰
“बलगुपहितशोभांतूर्ण्णमायादयोध्याम्” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोध्य¦ mfn. (-ध्यः-ध्या-ध्यं) Not to be warred against. f. (-ध्या) The capital of RAMA4, Ayod'hya4, the modern Oude. E. अ neg. युद्ध to make war, and ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोध्य [ayōdhya], a. Not to be warred against, unassailable; irresistible; अद्यायोध्या महावाहो अयोध्या प्रतिभाति नः Rām.-ध्या The capital of solar kings, born of the line of Raghu, (the modern Oudh) situated on the river Śarayu. अलमुपहितशोभां तूर्णमायादयोध्याम् । Bk. [It is said to have extended 48 miles in length and 12 miles in breadth. It was also called Sāketa, and one of its suburbs was Nandi-grāma, where Bharata lived governing the kingdom during the absence of Rāma. The town plays an important part in the story of the Rāmāyaṇa; the second book (अयोध्याकाण्ड) dealing mostly with events that took place in that city during the youthful days of Rāma.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोध्य/ अ-योध्य mf( आ)n. (3 , 4)not to be warred against , irresistible AV. R.

"https://sa.wiktionary.org/w/index.php?title=अयोध्य&oldid=488373" इत्यस्माद् प्रतिप्राप्तम्