अरण्यौकस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्यौकस्¦ पु॰ अरण्ये विधानेनओकोयस्य।

१ मुन्यादौ

२ वान-प्रस्थे
“वैक्लव्यं मम तावदीदृशमपि स्नेहादरण्यौकसः” शकु॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्यौकस्/ अरण्यौ m. " whose abode is the forest " , a Brahman who has left his family and become an anchorite S3a1k.

"https://sa.wiktionary.org/w/index.php?title=अरण्यौकस्&oldid=488419" इत्यस्माद् प्रतिप्राप्तम्