अररु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अररुः, पुं, (ऋ + अरु ।) शत्रुः । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ (अस्त्रभेदः । स्वनाम- ख्यातोऽसुरभेदः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अररु¦ पु॰ ऋ--अरु।

१ शत्रौ सि॰ कौ॰।

२ आयुधे उज्ज्वलद॰[Page0353-b+ 38]

३ गमनस्वभावे त्रि॰ अररुं, शूर मर्त्यं परिवृणक्षि मर्त्यंऋ॰

१ ,

१२

९ ,

३ ,‘ अररुं गमनस्वभावम्’ भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अररु¦ m. (-रुः) A enemy. E. ऋ to go, अरु Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अररु [araru], a. Ved.

Moving (गमनस्वभाव), कं चिद् यावीरररुं शूर मत्यम् Rv.1.129.3.

= अररिवस् above. -रुः [अर्तेः अरुः Uṇ.4.79].

An enemy.

A weapon.

N. of an Asura; अवेद्यमिमीताररुं यश्चतुष्पात् Rv.1.99.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अररु/ अ-ररु mfn. id. RV. i , 129 , 3

अररु/ अ-ररु m. Ved. N. of a demon or असुरRV. x , 99 , 10 VS. etc.

अररु/ अ-ररु m. a weapon Un2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of अनायुषा and father of the great asura Dhundhu. Br. III. 6. ३१.

"https://sa.wiktionary.org/w/index.php?title=अररु&oldid=488434" इत्यस्माद् प्रतिप्राप्तम्