अरिः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

शत्रुः

  1. ശത്രു
  2. അരി


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिः, पुं, (ऋ + इन् ।) शत्रुः । इत्यमरः ॥ (“उपकर्त्रारिणा सन्धिर्न मित्रेणापकारिणा” । इति मनुः ।) इति हितोपदेशे । “अनन्तरमरिं विद्यादरिसेविनमेव च” । चक्रं । इति त्रिकाण्डशेषः ॥ खदिरभेदः । तत्प- र्य्यायः । सन्दानिका २ दाली ३ खदिरपत्रिका ४ । अस्य गुणाः । कषायत्वं । कटुत्वं । तिक्तत्वं । रक्तार्त्तिपित्तनाशित्वञ्च । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=अरिः&oldid=488455" इत्यस्माद् प्रतिप्राप्तम्