अरुण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुणम्, क्ली, (ऋ + उनन् ।) कुङ्कुमं । सिन्दूरं । इति राजनिर्घण्टः ॥

अरुणः, पुं, (ऋ + उनन् ।) सूर्य्यसारथिः । स तु विनतापुत्रः गरुडज्येष्ठभ्राता च । तत्पर्य्यायः । सूरसूतः २ अनूरुः ३ काश्यपिः ४ गरुडाग्रजः ५ सूर्य्यः । अर्कवृक्षः । अव्यक्तरागः । ईषद्रक्तवर्णः । इत्यमरः । सन्ध्यारागः । शब्दरहितः । कपिल- वर्णः । कुष्ठभेदः । अरुणगुणविशिष्टे तु वाच्य- लिङ्गः । इति मेदिनी ॥ पुन्नागवृक्षः । गुडः । इति राजनिर्घण्टः ॥ (कपिलवर्णयुक्तः । कृष्ण- मिश्रितरक्तवर्णविशिष्टः । “कपोताङ्गारुणो धूमो दृश्यते विमलाम्बरे” । इति रामायणे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुण पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।29।2।5

भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः। विकर्तनार्कमार्तण्डमिहिरारुणपूषणः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

अरुण पुं।

सूर्यसारथिः

समानार्थक:सूरसूत,अरुण,अनूरु,काश्यपि,गरुडाग्रज

1।3।32।1।2

सूरसूतो अरुणोऽनूरुः काश्यपिर्गरुडाग्रजः। परिवेषस्तु परिधिरुपसूर्यकमण्डले॥

स्वामी : सूर्यः

पदार्थ-विभागः : नाम, द्रव्यम्, पृथ्वी, चलसजीवः, अलौकिकचेतनः

अरुण पुं।

ईषद्रक्तवर्णः

समानार्थक:अव्यक्तराग,अरुण,गौर

1।5।15।2।2

लोहितो रोहितो रक्तः शोणः कोकनदच्छविः। अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुण¦ पु॰ ऋ--उनन्।

१ सूर्य्ये,

२ सूर्य्यसारथौ,

३ गुडे,

४ स-न्ध्यारागे

५ निःशब्दे,

६ दानवभेदे

७ कुष्ठभेदे,

८ पुन्नाग-वृक्षे।

९ अव्यक्तरागे

१० कृष्णमिश्रितरक्तवर्णे च

११ तद्वति त्रि॰।

१२ कुङ्कुमे,

१३ सिन्दूरे च न॰।

१४ मञ्जिष्ठायाम्

१५ श्यामाकायाम्,

१६ अतिविषायाम्

१७ नदीभेदे

१८ कदम्बपुष्पायाञ्च स्त्री।

१९ त्रिवृतायांमेदि॰

२० इन्द्रवारुण्याम्

२१ गुञ्जायां राजनि॰

२२ मुण्ड-तिक्तायाम् च स्त्री। तत्र अनूरौ‘ विभावरी यद्यरुणाय कल्पतेकुमा॰
“यावत् प्रतापनिधिराक्रमते न भानुरह्नाय तावद-रुणेन तमोनिरस्तम्” रघुः।
“तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च[Page0359-a+ 38] महाबलः अंरुणश्चारुणिश्चैव विनतायाः सुताः स्मृताः” हरि॰
“अरुणोगरुडभ्राता जवापुष्पसमप्रभः। योगानाञ्चैव सर्वेषांसाध्यानामधिपः कृतः” हरिव॰।
“तदुत्पत्त्यादिकथा अनू-रुशब्दे”

१९

१ उक्ता। सूर्य्ये
“संसृज्यते सरिजैररुणा-शुभिन्नैः” रघुः
“रागेण बालारुणकोमलेन” कुमा॰। वर्ण्णेतद्वति च
“नयनान्यरुणानि घूर्णयन्” कुमा॰
“अरुणपुष्पाणिफाल्गुनानि” शत॰ ब्रा॰।
“दधत् सन्ध्यारुणव्योमस्फुरत्ता-रानुकारिणीः” माघः। द्वादशादित्यमध्ये माघमासाधिपे

२३ आदित्यभेदे
“अरुणो माघमासे वै” आदित्यहृदयम्विवरणमादित्यशब्दे।

२४ देशभेदे पु॰। धूमादि॰ वुञ्। आरुणकः तद्भवे त्रि॰ गुणवचनात् भावे इमनिच् अरुणिमापु॰ ष्यञ् आरण्यम् न॰। तल् अरुणता स्त्री त्व अरुणत्वम्न॰। रक्तादिवर्णे। अपत्ये इञ्। आरुणिः जटायौ सूर्य्य-पुत्रेमन्दे यमे कर्णेवैवस्वतमनौ सुग्रीवे ऋषिभेदे च। अश्वि-नाकुमारयोः द्वि॰ व॰ यमुनायां तपत्यां च स्त्री गुणवचनात्भृशा॰ अभूतत्द्भावेक्यङ् अरुणायते अरुणायमानः। गौरा॰ ङीष्।

२५ अरुणवर्णायां गवि स्त्री।
“अरुण्योगावउषसासमिति” निरुक्तोक्तायाम्

२६ ऊषायामपि स्त्री।

२७ मन्दरगिरिस्थे सरोवरे तस्य चारुणजलत्वात्तथात्वम्
“सरांस्यथैतेष्वरुणञ्च मानसं महाह्रदः श्वेतजलं यथाक्र-मात्” सि॰ शि॰।
“एतेषु मन्दरादिविष्कम्भशैलेषु” गुडकुङ्कुमसिन्दूरादीनाञ्चारुणवर्णत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुण¦ mfn. (-ग्णः-ग्णा-ग्णं) Healthy, well. E. अ neg. रुग्ण sick.

अरुण¦ m. (-णः)
1. A name of the sun.
2. Also of his charioteer, or the dawn personified as the son of KASYAPA by VINATA.
3. The colour of the dawn, dark red, or the mixture of red and black.
4. Tawny, (the colour.)
5. The redness of sun-set.
6. A kind of leprosy, with red spots and insensibility of the skin.
7. A dumb man.
4. (णा)
1. A plant, (Betula.) See अतिविषा।
2. Mader, (Rubia manjit'h.)
3. Another plant, commonly Teori. See त्रिवृत्।
4. A black kind of the same.
5. Colocynth or bitter apple.
6. The plant that yields the red and black berry from which the jeweller's weight, the Retti, is derived. See गुञ्जा। mfn. (-णः-णा-णं) Tawny, dark red, &c. E. ऋ to go, and उनन् Uda4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुण [aruṇa], a. (-णा, -णि f.) [ऋ-उनन्; cf. Uṇ.3.6]

Reddish brown, tawny, red, ruddy (of the colour of the morning as opposed to the darkness of night); प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम् M.3.5; नयनान्यरुणानि घूर्णयन् Ku.4.12.

Perplexed, embarrassed.

Dumb.

णः Red colour, the colour of the dawn or morning twilight.

The dawn personified as the charioteer of the Sun; आविष्कृतारुणपुरःसर एकतो$र्कः Ś.4. 2,7.4; विभावरी यद्यरुणाय कल्पते Ku.5.44; R.5.71. [Aruṇa is represented as the elder brother of Garuḍa, being the son of Vinatā by Kaśyapa. Vinatā prematurely hatched the egg and the child was born without thighs, and hence he is called Anūru 'thighless', or Vipāda 'footless'. He cursed his mother that since she had brought him forth before the due season she would be a slave to her rival Kadrū; but at her earnest entreaties, he modified the curse and said that her next son would deliver her from bondage. Aruṇa now holds the office of the charioteer of the Sun. His wife was Śyenī, who bore him two sons Saṁpāti and Jaṭāyu.]

The Sun; रागेण बालारुणकोमलेन Ku.3.3, 5.8; संसृज्यते सरसिजैररुणांशुभिन्नैः; R.5.69; S.1.31. अरुण- कररुचायते$न्तरीक्षे Bu. Ch.5.87.

A kind of leprosy with red spots and insensibility of the skin.

A little poisonous creature Bhāg.8.1.1.

N. of a plant पुंनाग; also a synonym of अर्क q. v.

Molasses (गुड).

N. of a peak of the Himālaya situated to the west of Kailāsa.

N. of one of the 12 Ādityas, the one presiding over Maghā.

N. of a sage; उद्दालको$रुणात् Bṛi. Up.6.5.3.

णा N. of several plants; (a) अतिविषा (Mar. अतिविख); (b) Madder (मञ्जिष्ठा); (c) त्रिवृत् commonly called Teori; (d) a black kind of the same (श्यामाका); (e) bitter apple (इन्द्रवारुणी); (f) the Gunja plant that yields the red and black berry (गुंज) used as a weight by jewellers &c. (g) मुण्डतिक्ता cf. अरुणः कपिले कुष्ठे सन्ध्यारागे$र्कसारथौ । अव्यक्तरागे निःशब्दे द्रव्ये त्रिषु निरूपितः । स्त्रियामतिविषाश्यामामञ्जिष्ठात्रिवृतासु च । Nm.

N. of a river.

णी A red cow (Nir.).

The early dawn.

णम् Red colour; दिविस्पृश्यात्यरुणानि कृण्वन् Rv.1.168.1.

Gold; अम्भो अरुणं रजतम् Av.13.4.51.

Saffron. -Comp. -अग्रजः N. of Garuḍa, (अरुणः अग्रजो यस्य). -अनुजः, -अवरजः N. of Garuḍa, younger brother of Aruṇa. -अर्चिस् m. the sun. -अश्व a. having red horses, epithet of the Maruts.

आत्मजः son of Aruṇa, N. of Jaṭāyu.

N. of Saturn, Sāvarṇi Manu, Karṇa, Sugrīva, Yama and the two Aśvins. (-जा) N. of Yamunā and Tāpti. -ईक्षण a. red-eyed. -उदकम् N. of a lake. (-का) N. of a river.-उदयः break of day, dawn; चतस्रो घटिकाः प्रातररुणोदय उच्यते. -उपलः a ruby. -कमलम् a red lotus. -केतु- ब्राह्मणम् Name of the Brāhmaṇa of अरुणाः केतवाः Ait. Anukr. -चूडः A cock. -ज्योतिस् m. N. of Śiva.-दूर्वा reddish fennel. -पराशराः Name of the followers of a Vedic शाखा; अरुणपराशरा नाम शाखिनः ŚB. on MS. 7.1.8. -प्रिय a. 'beloved of red flowers and lotuses', N. of the sun.

(या) the Sun's wife.

shadow.-प्सु a. [अरुणं प्सु रूपं यस्य] Ved. of reddish shape or colour. -बभ्रु a. reddish-yellow. -युज a. furnished with red rays of light, epithet of the dawn. -लोचन a. red-eyed. (-नः) a pigeon. -सारथिः 'having Aruṇa for his charioteer', the Sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुण mf( आ[ RV. v , 63 , 6 , etc. ] or ई[ RV. x , 61 , 4 , and , ( nom. pl. अरुणयस्) 95 , 6 ])n. ( ऋUn2. ) , reddish-brown , tawny , red , ruddy (the colour of the morning opposed to the darkness of night) RV. etc.

अरुण mf( आ)n. perplexed L.

अरुण mf( आ)n. dumb L.

अरुण m. red colour BhP.

अरुण m. the dawn (personified as the charioteer of the sun) Mn. x , 33 , etc.

अरुण m. the sun S3a1k.

अरुण m. a kind of leprosy (with red [See. AV. v , 22 , 3 and vi , 20 , 3 ] spots and insensibility of the skin) L.

अरुण m. a little poisonous animal Sus3r.

अरुण m. the plant Rottleria Tinctoria L.

अरुण m. molasses L.

अरुण m. N. of a teacher TS. S3Br. TBr.

अरुण m. of the composer of the hymn RV. x , 91 (with the patron. वैतहव्य) RAnukr.

अरुण m. of the नागpriest आटPBr.

अरुण m. of a son of कृष्णBhP.

अरुण m. of the दैत्यमुरib.

अरुण m. of an असुरMBh. xvi , 119 ( v.l. वरुण) , of the father of the fabulous bird जटायुMBh. iii , 16045

अरुण m. ( अरुण)N. of a pupil of उपवेशि(See. अरुणm. above) S3Br. xiv

अरुण m. pl. N. of a class of केतुs (seventy seven in number) VarBr2S.

अरुण m. (named as the composers of certain मन्त्रs). Ka1t2h.

अरुण m. N. of a river MBh. iii , 7022 and ix , 2429 seq.

अरुण m. the dawn RV.

अरुण n. red colour RV. x , 168 , 1 , gold AV. xiii , 4 , 51

अरुण m. a ruby BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Danu: फलकम्:F1:  भा. VI. 6. ३०.फलकम्:/F the राक्षस with the sun in the months नभ and नभस्य। फलकम्:F2:  वा. ५२. १०; Br. II. २३. १०.फलकम्:/F
(II)--a sage of the eleventh epoch of Manu. भा. VIII. १३. २५.
(III)--The son of हर्यश्व, and father of Tri- bandhana. भा. IX. 7. 4.
(IV)--a son of Mura (s.v.). भा. X. ५९. १२.
(V)--a son of कृष्ण. भा. X. ९०. ३३. [page१-101+ २९]
(VI)--a hill near (on the other side of-वा। प्।) कैलास, the residence of गिरीश and full of medicinal herbs. At its foot is the शैलोदा lake from which rises the R. शिलोदा on whose bank is the forest सुरभी. Br. II. १८. १८-23; वा. ४७. १७-22.
(VII)--A son of विङता and brother of गरुड. फलकम्:F1:  Br. III. 7. २९; M. 6. ३४; १५०. १५१-2; Vi. I. २१. १८.फलकम्:/F The charioteer of the Sun. He is said to yoke the seven horses bearing the names of metres (छन्दस्)। फलकम्:F2:  भा. V. २१. १५-16; वा. २८. ३२; Br. II. ११. ३७.फलकम्:/F Came to see परीक्षित् practising प्रायोपवेश। फलकम्:F3:  भा. I. १९. ११. वा. ६९. ६६.फलकम्:/F Married गृध्री (श्येनी-वा। प्।) who gave birth to सम्पाति and जटायु; फलकम्:F4:  Br. III. 7. ४४६; वा. ६९. ३२६.फलकम्:/F A personification of Dawn: Image of. फलकम्:F5:  M. २६१. 7.फलकम्:/F
(VIII)--a son of Raivata. M. 9. २१.
(IX)--a साध्य. M. १७१. ४३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aruṇa : m.: A mythical bird.


A. Birth: Not fully developed (vikala) son of Vinatā and Kaśyapa 1. 27. 34, 25; one of the six Vainateyas 1. 59. 39; 1. 114. 62; Vinatā, wife of Kaśyapa, broke open one of her two eggs prematurely after waiting for five hundred years; when Aruṇa, her son, came out he was developed only in his forepart; for her impatience he cursed Vinatā to be the slave of Kadrū for five hundred years, and also told her that her second son will free her from slavery, if she did not break open the other egg before the proper time arrived; he then left his mother and flew into the sky; he now appears as Aruṇa (red light) at dawn 1. 14. 12-21; 1. 31. 1; hence called the fore-runner of the sun (ādityasya puraḥsaraḥ) 1. 27. 34; 7. 161. 2.


B. Wife and Children: His wife Śyenī bore him two sons, Sampāti and Jaṭāyu(s) 1. 60. 67; hence Jaṭāyu called aruṇātmaja 3. 263. 1.


C. Importance: Kaśyapa blessed his wife with two sons who would be lords of the three worlds (tribhuvaneśvarau), honoured by all worlds (lokapūjitau), of great fortune (mahābhāgau) 1. 27. 26-27; destined to be an ally of Indra 1. 27. 30; present at Skanda's consecration as senāpati 9. 44. 14; came with other Vainateyas to greet Arjuna at his birth 1. 114. 62; counted among the Ādityas 1. 60. 38; he gave Skanda a cock having a red-crest (tāmracūḍa) and fighting with nails (caraṇāyudha) 9. 45. 46.


D. Upamāna: Ghaṭotkaca with his charioteer Virūpākṣa compared with Sun and Aruṇa 7. 150. 14; Karṇa with Śalya to work together as do Sun and Aruṇa 8. 23. 15.


_______________________________
*6th word in left half of page p3_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aruṇa : m.: A mythical bird.


A. Birth: Not fully developed (vikala) son of Vinatā and Kaśyapa 1. 27. 34, 25; one of the six Vainateyas 1. 59. 39; 1. 114. 62; Vinatā, wife of Kaśyapa, broke open one of her two eggs prematurely after waiting for five hundred years; when Aruṇa, her son, came out he was developed only in his forepart; for her impatience he cursed Vinatā to be the slave of Kadrū for five hundred years, and also told her that her second son will free her from slavery, if she did not break open the other egg before the proper time arrived; he then left his mother and flew into the sky; he now appears as Aruṇa (red light) at dawn 1. 14. 12-21; 1. 31. 1; hence called the fore-runner of the sun (ādityasya puraḥsaraḥ) 1. 27. 34; 7. 161. 2.


B. Wife and Children: His wife Śyenī bore him two sons, Sampāti and Jaṭāyu(s) 1. 60. 67; hence Jaṭāyu called aruṇātmaja 3. 263. 1.


C. Importance: Kaśyapa blessed his wife with two sons who would be lords of the three worlds (tribhuvaneśvarau), honoured by all worlds (lokapūjitau), of great fortune (mahābhāgau) 1. 27. 26-27; destined to be an ally of Indra 1. 27. 30; present at Skanda's consecration as senāpati 9. 44. 14; came with other Vainateyas to greet Arjuna at his birth 1. 114. 62; counted among the Ādityas 1. 60. 38; he gave Skanda a cock having a red-crest (tāmracūḍa) and fighting with nails (caraṇāyudha) 9. 45. 46.


D. Upamāna: Ghaṭotkaca with his charioteer Virūpākṣa compared with Sun and Aruṇa 7. 150. 14; Karṇa with Śalya to work together as do Sun and Aruṇa 8. 23. 15.


_______________________________
*6th word in left half of page p3_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुण पु.
(जानुदघन् = घुटने की ऊँचाई वाली) अगिन्-वेदि के एक भेद (प्रकार) का नाम, मा.श्रौ.सू. 1०.3.4.5 (जल- इष्टिकाओं से चित = निर्मित)।

"https://sa.wiktionary.org/w/index.php?title=अरुण&oldid=488486" इत्यस्माद् प्रतिप्राप्तम्