अर्घ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ, मूल्ये, (भ्वादि -- परं -- सकं सेट् ।) इति कविकल्पद्रुमः ॥ अर्घति गां गोपः । इति दुर्गा- दासः । (“परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि” । इति पञ्चतन्त्रे ।)

अर्घः, पुं, (अर्घ + घञ् ।) मूल्यं । (“कुर्य्युरर्घं यथापण्यं ततो विंशं नृपो हरेत्” । “मणिमुक्ताप्रबालानां लौहानां तान्तवस्य च । गन्धानाञ्च रसानाञ्च विद्यादर्घबलाबलम्” ॥ इति मनुः ।) पूजाविधिः । इत्यमरः ॥ अयं शब्दः सामगानां सर्व्वत्राभिलापे सयकारो नपुंसकलिङ्गे- नैव प्रयोज्यः अन्यवेदिनां निर्यकारः पुंलिङ्गेन प्रयोज्यः । इति श्राद्धतत्त्वं ॥ (दूर्व्वाक्षतसर्षप- पुष्पादिविरचितोदेवब्राह्मणादिसम्मानार्थः पूजो- पचारभेदः । “अये वनदेवतेयं फलकुसुमपल्लवा- र्घेण मामुपतिष्ठते” । इति उत्तरचरिते । “स प्रत्यग्रैः कुटजकुसुभैः कल्पितार्घाय तस्मै” । इति मेघटूते । “टूर्व्वासर्षपपुष्पाणां दत्वाघं पूर्णमञ्जलिम्” । इति याज्ञवल्क्यः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ पुं।

मूल्यम्

समानार्थक:अर्घ

3।3।27।2।1

परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये। मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम्.।

पदार्थ-विभागः : धनम्

अर्घ पुं।

पूजाविधिः

समानार्थक:अर्घ

3।3।27।2।1

परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये। मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ¦ मूल्ये भ्वादि॰ पर॰ सक॰ सेट्। अर्घति आर्घीत्। आनर्घ। अर्घः। अर्घ्यः।

अर्घ¦ पु॰ अर्घ--घञ्। क्रेयवस्तुग्रहणार्यं देये तुल्यरूपेरजतादिद्रव्यरूपे

१ मूल्ये।
“कुर्ब्धीर्त चैषां प्रत्यक्षमर्धसंस्थापनं नृपः”
“कुर्य्युरर्घं यथापण्यमिति” च मनुःअर्ह--करणे घञ् न्यङ्क्वादित्वात् कुत्वम्।

२ पूजोपचारेदूर्व्वाक्षतादौ। सामगैरयं सयकारः क्लीवलिङ्गश्च प्रयो-क्तव्यः अन्यैः पुंलिङ्गोनिर्यकारश्च। अघाय देयम् यत्। अर्घ्यम् पूजार्थे देवे जलादो अर्घद्रव्याणि च
“आपः क्षीरं[Page0364-a+ 38] कुशाग्रञ्च दधि सर्पिः सतण्डुलम्। यवः सिद्धार्थकश्चैवअष्टाङ्गोऽर्घः प्रकीर्त्तितः” काशीखण्डम्।
“तमर्व्यमर्व्यादि-कयादिपूरूषः” माघः
“अर्घ्यमर्घ्यमिति वादिनं नृपंसोऽनवेक्ष्य भरताग्रजो यतः”
“अर्घानुपदमाशिष-मिति” च रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ¦ r. 1st cl. (अर्घति) To hurt or injure. r. 10th cl. (अर्घयति) To cost, to be worth.

अर्घ¦ m. (-र्घः)
1. Price, cost.
2. Mode of worship or reverence.
3. An obla- tion of various ingredients to a god or Brahman. E. अर्घ to cost, or अर्ह to worship, ह being changed to घ, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घः [arghḥ], [अर्घ्-घञ्]

Price, value; कुर्युरर्घं यथापण्यम् Ms. 8.398; Y.2.251; कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः Bh.2.15 reduced in their true value, depreciated; so अनर्घ priceless; महार्घ very costly.

A material of worship, respectful offering or oblation to gods or venerable men, consisting of rice, Dūrvā grass &c. with or without water; दूर्वासर्षपपुष्पाणां दत्त्वार्घं पूर्णमञ्जलिम् Y.1.29; कुटजकुसुमैः कल्पितार्घाय तस्मै Me.4; (the ingredients of this offering are: आपः क्षीरं कुशाग्रं च दधि सर्पिः सतण्डुलम् । यवः सिद्धार्थकश्चैव अष्टाङ्गे$र्घः प्रकीर्तितः ॥-तन्त्रम् cf. also रक्तबिल्वाक्षतैः पुष्पैर्दधिदूर्वाङ्कुशैस्तिलैः । सामान्यः सर्वदेवानामर्घो$यं परिकीर्तितः ॥ -देवीपुराणम् and आपः क्षीरं कुशाग्राणि घृतं मधु तथा दधि । रक्तानि करवीराणि तथा रक्तं च चन्दनम् । अष्टाङ्ग एष ह्यर्धो वै भानवे परिकीर्तितः ॥ -काशीखण्डः cf. also अर्घः पूजाविधौ मूल्ये...। Nm. see अर्घ्य below.-Comp. -अपचयः The diminution of price. -अर्ह a. worthy of a respectful offering. -ईश्वरः Śiva. -दानम् presentation of a respectful offering. -बलाबलम् rate of price, proper price, the cheapness or dearness of articles, fall or rise in prices; गन्धानां च रसानां च विद्या- दर्घबलाबलम् Ms.9.329. (cf. अर्घस्य ह्रासं वृद्धिं वा ...। Y.2.249.)-सख्यानम्, -संस्थापनम् fixing the price of commodities, appraising, assizes of goods; कुर्वित चैषां (वणिजां) प्रत्यक्षमर्घ- संस्थापनं नृपः Ms.8.42.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ m. ( अर्ह्) , worth , value , price , Mn Ya1jn5.

अर्घ m. (often ifc. See. धना-र्घ, महा-र्घ, शता-र्घ, सहस्रा-र्घ)

अर्घ m. respectful reception of a guest (by the offering of rice durva-grass , flowers , or often only of water) S3Br. xiv , etc. (often confounded with अर्घ्यSee. )

अर्घ m. a collection of twenty pearls (having the weight of a धरण) VarBr2S.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ पु.
1. वर के सम्मान में उसके श्वसुर द्वारा अथवा नवविवाहित दम्पती (पति-पत्नी) के वर के घर आगमन के अवसर पर आयोजित किया जाने वाला स्वागत-समारोह। योग्य अतिथियों को मधुपर्क एवं गाय उपहार के रूप में समर्पित किये जाते हैं, आप.गृ.सू. 3.3-8; शां.गृ.सू. 1.12.1०; 2. ‘अर्घ्य’ (अर्घ के योग्य) के नाम से संबोधित किये जाने वाले अतिथियों के सम्मान में स्वागत (समारोह), पा.गृ.सू. 1.3.1; छः की गणना की गयी है ः आचार्य, ऋत्विज्, राजा, प्रिय (मित्र), स्नातक एवं विवाह्य (टीका वर = श्वसुर अथवा वर, हरिहर.पा.गृ.सू. पर); ये चीजें दी जाती हैं ः कूर्च अथवा विष्टर, पाद्य, मुख-प्रक्षालन (मुह धोने) एवं आचमन के लिए अर्घ्य जल, मधुपर्क एवं गाय; अतिथि तीन बार उपभोग करता है, आप.गृ.सू. 13.2-1०, इत्यादि। अरण्येऽनुवाक्य अर्घ 111

"https://sa.wiktionary.org/w/index.php?title=अर्घ&oldid=488554" इत्यस्माद् प्रतिप्राप्तम्