अर्चनानस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चनानस् [arcanānas], m. N. of a Ṛiṣi belonging to the Atri family; नरा विभ्रतावर्चनानसम् Rv.5.64.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चनानस् m. " who has a rattling carriage " , N. of a ऋषिRV. v , 64 , 7 and AV. xviii , 3 , 15.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ARCANĀNAS : A muni born in the Ātreyagotra of the dynasty of Atri. He desired to marry Rathavīti. But her father had decided to give her in marriage only to a Maharṣi, and, therefore Arcanānas became a Maharṣi with the help of the Marutta and wedded Rathavīti. Maharṣi Śyāvāśva was their son.


_______________________________
*4th word in right half of page 47 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arcanānas.--In one passage of the Rigveda[१] the gods MitraVaruṇa are besought to protect Arcanānas. He is also invoked with Śyāvāśva and several other ancestors enumerated in the Atharvaveda.[२] He appears as father of Śyāvāśva in the Pañcaviṃśa Brāhmaṇa.[३] The later tradition makes him play a part in the legend of his son's wedding, which Sieg[४] endeavours to show is known to the Rigveda.

  1. v. 64, 7.
  2. xviii. 3, 15.
  3. viii. 5, 9.
  4. Die Sagenstoffe des Ṛgveda, 50 et seq. Cf. Ludwig, Translation of the Rigveda, 3, 127;
    Oldenberg, Ṛgveda-Noten, 1, 354.
"https://sa.wiktionary.org/w/index.php?title=अर्चनानस्&oldid=472877" इत्यस्माद् प्रतिप्राप्तम्