अर्णवः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

नगर-अर्णव-शैल-ऋर्तु-काव्यादर्शं-महाकाव्यलक्षणम्

कोशप्रामाण्यम्[सम्पाद्यताम्]

समुद्रोब्धिरकूपारः पारावार सरित्पतिः उदन्वानुदधिः सिन्धुः सरस्वान् सागरोर्णवः।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्णवः, पुं, (अर्णांसि जलानि सन्त्यस्मिन्, अर्णसो- लोपश्चेति वः सलोपश्च ।) समुद्रः । इत्यमरः ॥ (“अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः” । इति रघुवंशे ।)

"https://sa.wiktionary.org/w/index.php?title=अर्णवः&oldid=453687" इत्यस्माद् प्रतिप्राप्तम्