अर्थकाम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थकाम¦ m. (-मः) Avarice, desire of wealth E. अर्थ, and काम desire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थकाम/ अर्थ--काम n [ R. ii , 86 , 6 v.l. ] m. du. [ R. ii , 86 , 6 Mn. , iv , 176 ] m. pl. [ Mn. ii , 13 ]utility and desire , wealth and pleasure

अर्थकाम/ अर्थ--काम mfn. desirous of wealth , N. MBh. xii , 220 , desiring to be useful.

"https://sa.wiktionary.org/w/index.php?title=अर्थकाम&oldid=488601" इत्यस्माद् प्रतिप्राप्तम्