अर्थवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थवान्, [त्] पुं, (अर्थोऽस्त्यस्य, अर्थ + मतुप् + मस्य वः ।) पुरुषः । इति राजनिर्घण्टः ॥ अर्थवि- शिष्टे त्रि ॥ (ऐश्वर्य्यशाली । “तेनार्थवान् लोभपरा- ङ्मुखेन” । इति रघुवंशे । अभिधेययुक्तः । सार्थकः । “करोति यः सर्व्वजनातिरिक्तां सम्भावनामर्थवतीं क्रियाभिः” । इति किरातार्जुनीये । “अर्थवान् खलु मे राज- शब्दः” । इति शाकुन्तले ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थवत्¦ त्रि॰ अर्थोऽस्त्यस्य असन्निहतः मतुप् मस्यवः।

१ अर्थ-युक्ते

२ सार्थके
“अर्थवदधातुरप्रत्ययः प्रातिपदिकम्” पा॰।

३ प्रयोजनयुक्ते

३ फलयुक्ते च
“अपसव्य उपेतश्चे दाहिता-ग्न्यावृतार्थवत्। या॰ स्मृ॰
“विण्मूत्रोत्सर्गशुड्यार्थं मृदा-द्यादेयमर्थवत्” मनुः

४ असन्नितधनवति त्रि॰। सन्निहितेतु इनि अर्थीत्येव। स च व्यवहारे वादिनिरूढः
“ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्” या॰ स्मृ॰। स्त्रियामुभयत्र ङीप्।

५ पुरुषे पु॰ राजनि॰। अर्थमर्हति अर्थेन तुल्यंक्रिया, अर्थे इव वा वति।

६ अर्थार्हे

७ अर्थतुल्यक्रियायाम्

८ अर्थसदृशे आश्रये च अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थवत्¦ mfn. (-वान्-वती-वत्)
1. Wealthy, rich.
2. Significant, having sense or meaning.
3. Designed, intentional, having an object. E. अर्थ, and मतुप् poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थवत् [arthavat], a.

Wealthy, rich; तेनार्थवाँल्लोभपराङ्मुखेन R. 14.23.

Significant, full of sense or meaning; वाक्य- मर्थवदव्यग्रस्तमुवाच दशाननम् Rām.5.51.1. अर्थवान् खलु मे राजशब्दः Ś.5; Pt.1.136; Ki.3.51.

Having meaning; अर्थवदधातुरप्रत्ययः प्रातिपदिकम् P.I.2.45.

Serving some purpose; successful, useful; स पुमानर्थवज्जन्मा Ki.11 62;1.62. adv. According to a purpose; विण्मूत्रोत्सर्ग- शुद्ध्यर्थं मृद्वार्यादेयमर्थवत् Ms.5.134; Y.3.2. m. (-वान्) A man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थवत्/ अर्थ--वत् mfn. wealthy

अर्थवत्/ अर्थ--वत् mfn. full of sense , significant Pa1n2. 1-2 , 45 , etc.

अर्थवत्/ अर्थ--वत् mfn. suitable to the object , fitting RPra1t. Ka1tyS3r.

अर्थवत्/ अर्थ--वत् mfn. full of reality , real

अर्थवत्/ अर्थ--वत् m. ( आन्)a man L.

अर्थवत्/ अर्थ--वत् ind. according to a purpose Mn. v , 134 Ya1jn5. iii , 2.

"https://sa.wiktionary.org/w/index.php?title=अर्थवत्&oldid=208466" इत्यस्माद् प्रतिप्राप्तम्