अर्थान्तरन्यास:

विकिशब्दकोशः तः

1)श्रीरामं सीतान्वसरत् , छाया वस्त्वनुगामिनी।

2)यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम्। प्राणार्पणं वानराणां रामकार्ये वनौकसाम्॥

3)अत्यजद्रावणं पापमनुजोऽपि बिभीषण:।अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति॥

तमर्ध्यमर्ध्यादिकयादिपूरुषः सपर्यया साधु स पर्य्यपूपुजत्‌ ।
गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥ १४ ॥शिशुपालवधमहाकाव्ये प्रथमसर्गे 14,

विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ।
ग्रहीतुमार्यान्‌ परिचर्यया मूहुर्महानुभावा हि नितान्तमर्थिनः ॥ १७ ॥शिशुपालवधमहाकाव्ये प्रथमसर्गे 17,

विलोकनेनैव तवामुना मुने कृतः कृताथो स्मि निबृंहितांहसा ।
तथापि शुश्रूषुरहं गरीयसीर्गिरो थवा श्रेयसि केन तृप्यते ॥ २९ ॥शिशुपालवधमहाकाव्ये प्रथमसर्गे 29,

अमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः ।
मुमोच जानन्नपि जानकीं न यः सदाभ्मानैकघना हि मानिनः ॥ ६७ ॥शिशुपालवधमहाकाव्ये प्रथमसर्गे 67,

बलावलेपादधुनापि पूर्ववत्‌ प्रबाध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्‌ प्रकृतिः सुनिश्चिता पुमांसमन्वेति भवान्तरेष्वपि ॥ ७२ ॥शिशुपालवधमहाकाव्ये प्रथमसर्गे 72,

शिशुपालवधे द्वितीयसर्गे12,13,35,37,38,40,51,65,80,85,100।
शिशुपालवधे तृतीयसर्गे 31।
शिशुपालवधे चतुर्थसर्गे 17 ।
शिशुपालवधे पञ्चमसर्गे 6,14,19,37,41,42,44,47।
शिशुपालवधे षष्ठसर्गे 43,45,63।
शिशुपालवधे सप्तमसर्गे 1,27,38,43,50,52,61,68।
शिशुपालवधे अष्टमसर्गे7,10,12,18,20,22,28,45,54,55,57,58,60,69
शिशुपालवधे नवमसर्गे5,6,12,16,23,29,33,43,44,51,57,62,68,69
शिशुपालवधे दशमसर्गे 5,18,21,28,35,79 ।
शिशुपालवधे एकादशसर्गे 25,33,35,57,59,64
शिशुपालवधे द्वादशसर्गे 32,52
शिशुपालवधे त्रयोदशसर्गे 6,17,68
शिशुपालवधे पञ्चदशसर्गे 1,40,41, 43,96।
शिशुपालवधे षोडशसर्गे 41,44,46।
शिशुपालवधे सप्तदशसर्गे 50,59
शिशुपालवधे अष्टादशसर्गे 23,64,66
शिशुपालवधे नवदशसर्गे 1,19।
शिशुपालवधे विंशसर्गे 74


काव्यालङ्कारकोश:
"https://sa.wiktionary.org/w/index.php?title=अर्थान्तरन्यास:&oldid=28961" इत्यस्माद् प्रतिप्राप्तम्