अर्थापत्ति:

विकिशब्दकोशः तः

अनन्यगुर्व्यास्तव केन केवलः पुराणमूर्तेर्महिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान्‌ गुणैर्भवान्‌ भवेच्छेदकरैः करोत्यधः ॥ ३५ ॥ शिशुपालवधमहाकाव्ये प्रथमसर्गे 35,

लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।
उदूडलोकत्रितयेन सांप्रतं गुरूर्धरित्री क्रियतेतरां त्वया ॥ ३६ ॥ शिशुपालवधमहाकाव्ये प्रथमसर्गे 36,

उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ॥ ३८ ॥शिशुपालवधमहाकाव्ये प्रथमसर्गे 38।

शिशुपालवधे द्वितीयसर्गे43 ।
शिशुपालवधे चतुर्थसर्गे19,39,57 ।
शिशुपालवधे पञ्चमसर्गे 47।
शिशुपालवधे षष्ठसर्गे 16,39,65।
शिशुपालवधे सप्तमसर्गे 68।
शिशुपालवधे अष्टमसर्गे 50।
शिशुपालवधे नवमसर्गे 57।
शिशुपालवधे दशमसर्गे 6।
शिशुपालवधे पञ्चदशसर्गे 40।
शिशुपालवधे षोडशसर्गे 59।

काव्यालङ्कारकोश:
"https://sa.wiktionary.org/w/index.php?title=अर्थापत्ति:&oldid=28925" इत्यस्माद् प्रतिप्राप्तम्