अर्बुद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्बु (र्बु)द¦ न॰ अर्ब (र्व) विच् तस्मै उदेति उद् + इण्--ड। (आव् इति) ख्याते

१ मांसपिण्डाकारे रोगभेदे, स चसुश्रुतोक्तवर्त्माश्रयेषुएकविंशतिरोगेषु मध्येरोगभेदः
“पृथग्-दोषा समस्ताश्च यदा वर्त्म व्यपाश्रयाः। सिरा व्याप्यावतिष्ठन्तेवर्त्मस्वधिकमूर्च्छिताः। विवर्द्ध्य मांसं रक्तञ्च तदावर्त्मव्यापाश्रयान्। विकारान् जनयत्याशु नामतस्तान्निबोधत” इत्युपक्रम्य उत्सर्द्दिनोप्रभृतीन् एकविंशतिभेदान् उक्त्वा तेषां प्रत्येकलक्षणान्युक्तानि तत्र॰
“वर्त्मा-न्तरस्थं विषमं ग्रन्थिभूतमवेदनम्। विज्ञेयमर्बुदंपुंसां सरक्तमवलम्बितम्” इत्यर्वुदलक्ष्मोक्तम् अर्बुदञ्चनानाविधं मांसार्वुदर्शोणितार्वुदादिभेदात्।
“कृष्ण-स्फोटीसरक्तैश्च पिडकाभिश्च पीडितम्। यस्य वस्तिरुज-श्चोग्रा ज्ञेयं तच्छोणितार्बुदम्। मांसदोषेण जानीया-दर्बुदं मांससम्भवम्” एवं मेदोऽर्बुदादयोऽषि तत्रोक्तारोगभेदा ज्ञेयाः।

२ दशकोटिसंख्यायां

३ तत्संख्यातेषुमएकादिकोटिसंख्या दशगृणोत्तरा उक्त्वा अर्बुदमवजंखर्वनिखर्वमहापद्मशङ्क्षवस्तस्मात्” लीला॰
“इमामेऽग्न! इष्टका धेनवःसन्त्वेका च दश च दश च शतं[Page0379-a+ 38] च शतं चेत्युपक्रम्य
“अर्बुदं चन्यर्बुदञ्च इति यजु॰

१७ ,

२ ।

४ पर्व्वतभेदे

५ असुरभेदे च पु॰।
“महान्तं चिदर्बुदंनिक्रमी पदा” ऋ॰

१ ,

५१ ,

४ ,

६ काद्रवेये सर्पभेदे पु॰ पञ्च-मेऽहनीत्युपऽक्रम्य
“अर्बुदः काद्रवेयो राजेत्याह तस्यसर्पाविशः” इति शत॰ ब्रा॰। अम्बूनि ददाति दा--क वेदेमस्य रः।

७ मेघे
“न्यर्बुदं वावृधानो अगुः ऋ॰

२ ,

११ ,

२० ,
“अम्बूनि ददातीत्यर्बुदो मेघः” भा॰ अर्बुदाकारत्वात्गर्भस्य

८ मांसपिण्डभेदे”
“यदि पिण्डः पुमान्, स्त्रीचेत्पेशी, नपुंसकेऽर्बुदमिति” सुश्रु॰ द्वितीयमासिकगर्भमात्रेन॰
“प्रथमे मासि संक्लेदभूतो धातुविमूर्च्छितः। मास्यर्बुदंद्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः” या॰ स्मृ॰
“द्वितीये तुमासि अर्बुदमीषत्कठिनं मांसपिण्डमयं भवति” मिता॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्बुद m. Ved. a serpent-like demon (conquered by इन्द्र, a descendant of कद्रूtherefore called काद्रवेयS3Br. AitBr. ; said to be the author of RV. x , 94 RAnukr. ) RV. etc.

अर्बुद m. id. RV. i , 51 , 6 and x , 67 , 12

अर्बुद n. N. of the above-named hymn RV. x , 94 A1s3vS3r.

अर्बुद mn. a long round mass (said especially of the shape of the foetus in the second half of the first month [ Nir. xiv , 6 ] or in the second month [ Ya1jn5. iii , 75 and 89 ])

अर्बुद mn. a swelling , tumour , polypus Sus3r. etc.

अर्बुद n. ( अर्बुद) , (also m. L. )ten millions VS. xvii , 2 , etc.

अर्बुद m. N. of a mountain in the west of India (commonly called Abu , a place of pilgrimage of the जैनs , and celebrated for its जैनtemples)

अर्बुद m. pl. N. of a people VarBr2S. BhP. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the द्विजस् of: became व्रात्यस् after Puram- jaya's days: फलकम्:F1: भा. XII. 1. ३८.फलकम्:/F a western kingdom sacred to ललिता. फलकम्:F2: Br. II. १६. ६२; IV. ४४. ९४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arbuda : m.: A mythical serpent.

Lived near the town Girivraja, in Magadha; described as ‘tormenter of enemies’ (śatrutāpana) 2. 19. 9.


_______________________________
*3rd word in right half of page p3_mci (+offset) in original book.

Arbuda : m.: Name of a mountain.

Described as the ‘son of Himavant’ (himavatsutam arbudam); the mountain stands now, where formerly there was a hole in the earth (pṛthivyāṁ yatra vai chidraṁ pūrvam āsīd yudhiṣṭhira) 3. 80. 74; on this mountain there is the world famous āśrama of Vasiṣṭha; by living there for a night one obtained the fruit of donating a thousand cows (gosahasraphalam) 3. 80. 75.


_______________________________
*2nd word in right half of page p289_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arbuda : m.: A mythical serpent.

Lived near the town Girivraja, in Magadha; described as ‘tormenter of enemies’ (śatrutāpana) 2. 19. 9.


_______________________________
*3rd word in right half of page p3_mci (+offset) in original book.

Arbuda : m.: Name of a mountain.

Described as the ‘son of Himavant’ (himavatsutam arbudam); the mountain stands now, where formerly there was a hole in the earth (pṛthivyāṁ yatra vai chidraṁ pūrvam āsīd yudhiṣṭhira) 3. 80. 74; on this mountain there is the world famous āśrama of Vasiṣṭha; by living there for a night one obtained the fruit of donating a thousand cows (gosahasraphalam) 3. 80. 75.


_______________________________
*2nd word in right half of page p289_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arbuda is mentioned as Grāvastut priest at the snake festival described in the Pañcaviṃśa Brāhmaṇa.[१] He is obviously the same mythical figure as Arbuda Kādraveya, a seer spoken of in the Aitareya[२] and Kauṣītaki Brāhmaṇas[३] as a maker of Mantras.

  1. xxv. 15.
  2. vi. 1.
  3. xxix. 1. Cf. Śatapatha Brāhmaṇa, xiii. 4, 3, 9.
"https://sa.wiktionary.org/w/index.php?title=अर्बुद&oldid=488692" इत्यस्माद् प्रतिप्राप्तम्