अलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम्, क्ली, (अल + अच् ।) वृश्चिकपुच्छकण्टकः । इति हेमचन्द्रः । विछार हुल इति भाषा । हरितालं । इति रत्नमाला अमरटीका च ॥

अलम्, व्य, भूषणं । पर्य्याप्तिः । वारणं । निरर्थकं । शक्तिः । इति मेदिनी ॥ अत्यर्थं । यथा, -- “सर्वं मे विमलं वदामलमलं गोलं विजानासि चेत्” । इति लीलावती ॥

अलम्, व्य, भूषणं । पूर्णता । सामर्थ्यं । निषेधः । इत्यमरः ॥ निरर्थकं । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम् अव्य।

भूषणम्

समानार्थक:अलङ्कार,आभरण,परिष्कार,विभूषण,मण्डन,कलाप,अलम्

3।3।253।1।1

अलं भूषणपर्याप्तिशक्तिवारणवाचकम्. हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः॥

अवयव : हारमध्यगमणिः

वैशिष्ट्यवत् : भूषणध्वनिः

वैशिष्ट्य : भूषितः

 : केशबन्धरचना, शिरोमध्यस्थचूडा, किरीटम्, शिरोमणिः, सीमन्तस्थितायाः_स्वर्णादिपट्टिका, ललाटाभरणम्, कर्णाभरणम्, कण्ठाभरणम्, लम्बमानकण्ठभूषणम्, सुवर्णलम्बकण्ठिका, मौक्तिकमाला, शतलतिकाहारः, द्वात्रिंश्ल्लतिकाहारः, चतुर्विंशतिलतिकाहारः, चतुर्लतिकाहारः, द्वादशलतिकाहारः, दशलतिकाहारः, एकलतिकाहारः, सप्तविंशतिमुक्ताभिः_कृता_माला, करवलयः, प्रगण्डाभूषणम्, अङ्गुलीभूषणम्, मुद्रिताङ्गुली, मणिबन्धभूषणम्, स्त्रीकटीभूषणम्, पुंस्कटीभूषणम्, नूपुरः, मणियुक्तनूपुरः, किङ्किणी, मूर्ध्निधृतकुसुमावलिः, केशमध्यगर्भमाला, शिखायां_लम्बमानपुष्पमाला, ललाटधृतपुष्पमाला, कण्ठे_ऋजुलम्बमानपुष्पमाला, यज्ञोपवीतवर्त्तियग्धृतपुष्पमाला, शिखास्थमाल्यम्, हेम्न्युरोभूषणम्, हारः, अश्वभूषा

पदार्थ-विभागः : आभरणम्

अलम् अव्य।

पर्याप्तिः

समानार्थक:कृत,कुशल,अलम्

3।3।253।1।1

अलं भूषणपर्याप्तिशक्तिवारणवाचकम्. हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

अलम् अव्य।

शक्तिः

समानार्थक:पराक्रम,अलम्

3।3।253।1।1

अलं भूषणपर्याप्तिशक्तिवारणवाचकम्. हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः॥

पदार्थ-विभागः : शक्तिः

अलम् अव्य।

वारणम्

समानार्थक:मास्म,मा,अलम्

3।4।11।2।7

युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते। अभावे नह्य नो नापि मास्म मालं च वारणे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम्¦ अव्य॰ अल--बा॰ अमु

१ गूषणे
“जनयित्रीमलञ्चक्तेयः प्रश्रय इव श्रियम्” अस्व उपपदसंज्ञा अलङ्कृत्य
“अल-ङ्कृत्य सुतादानं दैवं धर्म्मं प्रचक्षते” मनुः।

२ सामर्थ्येशक्तो
“विनाप्यस्मदलम्भूष्णु रिज्यायै तपसः” सुतः
“कथा हिखलु पापानामलमश्रेयसे यत” इति च माघः
“वरेण शमितं लोकानलं दग्धुं हि तत्तपः” कुमा॰

३ पर्य्याप्तौ

४ संपूर्णतायां

६ प्राचर्य्ये
“प्रतिभूःस्यादलन्धनः” ममुः अलमस्त्यस्य धनम् अच् बहुधनैत्यर्थःकुल्लु॰।

७ वारणे,
“अलं विवादेन यथा श्रुतं त्वया” [Page0409-b+ 38] कुमा॰
“अलं विवादेन शमोविधीयताम्” महाना॰

८ निषेधे
“आलप्यालमिदं बभ्रोर्यत् स दारानपाहरत्” माघः

९ निरर्थकत्वे

१० अस्त्यर्थे

११ अवधारणे

१२ अत्यर्थेच गणर॰॥
“विजयायेत्यलमन्वशान्मुनिर्माम्” किरा॰
“अलं भूयः” मल्लि॰। लस्य वा रः अरम्। तत्रार्थे अरङ्कृतशब्दे उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम्¦ ind. Ornament.
2. Enough, abundance.
3. Able, adequate or equal to.
4. Prohibition, no not.
5. Unnecessary, no need of. It is chiefly used in composition, as अलञ्जीविकः having enough for sub- sistence; अलन्दत्त्वा refusing to give; इत्यलम् enough; अलङ्कार orna- ment, &c. E. अल to adorn. &c. and अम् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम् [alam], [अल्-अच्]

The sting in the tail of a scorpion.

Yellow orpiment; cf. आल.

अलम् [alam], ind. [अल्-बाहु˚ अम्]

(a) Enough, sufficient for, adequate to (with dative or inf.); तस्यालमेषा क्षुधितस्य तृप्त्यै R.2.39; Ku.6.82; अन्यथा प्रातराशाय कुर्याम त्वामलं वयम् Bk.8.98; Śi.2.4,16,11; K.133; Bh.3.22; Ms.11.76; R.2.39,9.32;15.64; Me. 6,9. (b) A match for, equal to (with dat.); दैत्येभ्यो हरिरलम् Sk.; अलं मल्लो मल्लाय Mbh.

Able, competent (with inf.); अलं भोक्तुम् Sk.; वरेण शमितं लोकानलं दग्धुं हि तत्तपः Ku.2.56; V.3.1; with loc. also: त्रयाणामपि लोकाना- मलमस्मि निवारणे Rām.

Away with, enough of, no need of, no use of (having a prohibitive force), with instr. or gerund; अलमन्यथा गृहीत्वा M.1.2; अलमलं बहु विकत्थ्य M.1; आलप्यालमिदं बभ्रोर्यत्स दारानपाहरत् Śi.2.4; अलं महीपाल तव श्रमेण R.2.34; Ku.5.82; अलमियद्भिः कुसुमैः Ś.4. so many flowers will do; Śi.1.75; sometimes used, though less correctly, with the inf. in the same sense; अलमात्मानं खेदयितुम् Ve.2.3; अलं सुप्तजनं प्रबोधयितुम् Mk.3.

(a) Completely, thoroughly; अर्हस्येनं शम- यितुमलं वारिधारासहस्रैः Me.55; त्वमपि विततयज्ञः स्वर्गिणः प्रीणया$लम् Ś.7.34; R.1.8; K.169; Śi.3.58;4. 39. (b) Greatly, excessively, to a high degree; तुदन्ति अलम् K.2; यो गच्छत्यलं विद्विषतः प्रति Ak.; Mv.6.4; इत्यलमन्वशान् मुनिर्माम् Ki.13.13. again and again, pressingly.

In vain.

Surely, verily.

In the sense of अस्ति and भूषण also. अलं भूषणपर्याप्तिशक्तिवारण- वाचके Nm. -Comp. -कर्मीण a. [अलं समर्थः कर्मणि ख] competent to do any act; skilful, clever. -कामता The state of complete satiation; समिद्ध-शरणा$$दीप्ता देहे$लंकाम- तेश्वरा Bk.1.7. -कुमारि a. [अलं कुमार्यै] sufficient to support a maiden (धनम्); P.I.2.44. -कृ, -कार &c. see separately below. -गामिन् a. [अलं पर्याप्तं गच्छति, णिनि] going after, following in due or proper manner; अनुग्वलं- गामी P.V.2.15. -जीविक a. [अलं जीविकायै चतु.] sufficient for livelihood. -जुष् a. अलं जुष्यते कर्मणि बाहु˚ क] sufficient, adequate to eating. -तम a. able, sufficient, having power. -तराम् ind.

Exceedingly; मुहुर्गलद्भिस्तरलैरलं- तरामरोदि Ku.15.28.

Very much better or easier; इष्टं कर्तुमलंतराम् Śi.2.16. -धन a. [अलं प्रभूतं धनमस्त्यस्य अच्] possessing sufficient wealth, rich; निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः Ms.8.162. -धूम a. [अलमत्यर्थो धूमः] thick smoke, volume of smoke. -पशुः [अलं यज्ञे निरर्थः पशुः] a bad or useless animal (for sacrifice). (-a.) able to keep cattle. -पुरुषीण a. [अलं समर्थं पुरुषाय; स्वार्थे ख]

fit for a man, becoming a man.

sufficient for a man. (-णः) a man who is chief of the opposite warriors in a battle. -बल a.

strong enough, having sufficient power.

an epithet of Śiva.

बुद्धिः sufficient sense.

false notion (मिथ्याबुद्धि). -भूष्णु a. [अलं सामर्थ्ये भू-ग्स्नु] able, competent; विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः Śi.2.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम् ind. (later form of अरम्See. ) , enough , sufficient , adequate , equal to , competent , able.( अलम्may govern a dat. [ जीवितवै( Ved. Inf. dat. ) अलम्AV. vi , 109 , 1 , or अलं जीवनायMn. xi , 76 , etc. , sufficient for living] or Inf. [ Pa1n2. 2-4 , 66 ; अलं विज्ञातुम्" able to conceive " Nir. ii , 3 ] or instr. [ Pa1n2. 2-3 , 27 Siddh. ; अलं शङ्कया, enough i.e. away with fear!] or gen. [ अलं प्रजायाः, capable of obtaining progeny PBr. ] or may be used with the fut. [ अलं हनिष्यति, he will be able to kill Pa1n2. 3-3 , 154 Sch. ] or with an ind. [ Pa1n2. 3-4 , 18 ; अलं भुक्त्वा, enough of eating i.e. do not eat more , अलं व्ल्चार्य, enough of consideration].)

"https://sa.wiktionary.org/w/index.php?title=अलम्&oldid=488762" इत्यस्माद् प्रतिप्राप्तम्