अलाबु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाबु¦ f. (-बुः) A long gourd. See the next word.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाबुः [alābuḥ] बूः [būḥ], बूः f. [न-लम्बते; न-लम्ब्-उ-णित् नलोपश्च वृद्धिः Tv] The bottle-gourd. -बु (n.)

A vessel made of gourd.

A fruit of the gourd which is very light and floats in water; किं हि नामैतत् अम्बुनि मज्जन्त्यलाबूनि ग्रावाणः प्लवन्त इति Mv.1; Ms.6.54. -Comp. -कटम् the dust orown (रजः) of the bottle-gourd. -पात्रम् a jar made of the bottle-gourd; Av.8.1.29. -वीणा A lute of the shape of a gourd.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाबु f. the bottle-gourd (Lagenaria Vulgaris Ser) Sus3r. etc.

अलाबु mn. a vessel made of the bottle-gourd AV. etc.

अलाबु f. (used by Brahmanical ascetics) Mn. vi , 54 Jain.

अलाबु n. the fruit of the bottle-gourd MBh. ii , 2196 , etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--gourds unfit for श्राद्ध। Vi. III. १६. 8.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Alābu.--The bottle-gourd (Lagenaria vulgaris). Vessels made of it are referred to in the Atharvaveda.[१]

  1. viii. 10, 29. 30;
    xx. 132, 1. 2. Cf. alāpu in Maitrāyaṇī Saṃhitā, iv. 2, 13.
"https://sa.wiktionary.org/w/index.php?title=अलाबु&oldid=488776" इत्यस्माद् प्रतिप्राप्तम्