अलाभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाभ¦ पु॰ न लाभः अभावे न॰ त॰।

१ लाभाभावे
“नायंनलः खलु तवातिमहानलाभः” नैष॰
“सुखदुःखे समेकृत्वा लाभालाभौ जयाजयौ” गी॰
“अलाभे चैव कन्यायाःस्नातकव्रतमाचरेत्” स्मृतिः
“अलाभे न विषादी स्याल्लाभेचैव न हर्षयेत्” मनुः। न॰ ब॰।

२ लाभशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाभ¦ m. (-भः)
1. Non-acquirement, not getting.
2. Loss. E. अ neg. लाभ gain.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाभ [alābha], a. [न. ब] Without gain or profit. -भः Nonacquirement; मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः Ms.2. 43;2.184;6.57;

Loss; Ms.9.331,11.8; सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ Bg.2.38.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाभ/ अ-लाभ m. non-acquirement Mn. vi , 57

अलाभ/ अ-लाभ m. want , deficiency A1s3vGr2. etc.

अलाभ/ अ-लाभ m. loss (in selling goods) Mn. ix , 331

अलाभ/ अ-लाभ m. loss (of life , प्रा-ण) Mn. xi , 80

"https://sa.wiktionary.org/w/index.php?title=अलाभ&oldid=488778" इत्यस्माद् प्रतिप्राप्तम्