अलिजिह्वा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिजिह्वा, स्त्री, (अलिरिव क्षुद्रा जिह्वा, ।) जिह्वो- परि क्षुद्रजिह्वा । आलजिव इति ख्याता । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिजिह्वा¦ स्त्री अलिरिवक्षुद्रा जिह्वा। जिह्वामूलस्थायां क्षुद्रंजिह्वायाम् (आलजिभ) स्वार्थे कन् अत इत्त्वम्। तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिजिह्वा¦ f. (-ह्वा) The uvula or soft palate. Also अलिजिह्विका।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिजिह्वा/ अलि--जिह्वा f. the uvula or soft palate L.

"https://sa.wiktionary.org/w/index.php?title=अलिजिह्वा&oldid=488788" इत्यस्माद् प्रतिप्राप्तम्