अलोप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलोप/ अ-लोप m. not dropping (as a letter or syllable) La1t2y. TPra1t

अलोप/ अ-लोप m. dropping of the letter अVPra1t.

"https://sa.wiktionary.org/w/index.php?title=अलोप&oldid=488813" इत्यस्माद् प्रतिप्राप्तम्