अवगुण्ठन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगुण्ठनम्, क्ली, (अव + गुण्ठ + ल्युट् ।) योषानना- वरकसरन्ध्रवस्त्रं । स्त्रीमुखाच्छादनवस्त्रं । घोम्टा इति ख्याता । इति शब्दरत्नावली ॥ मुद्राविशेषः । (“अवगुण्ठनसंवीता कुलजाभिसरेद्यदि” । इति साहित्यदर्पणे । “जादे ! मुहुत्तअं मा लज्ज, अवणैस्सं दाव दे अवगुण्ठणम्” । इति शाकु- न्तले ।) मुद्राविशेषः । तथा च तन्त्रसारे । “सव्यहस्तकृता मुष्टिदीर्घाधोमुखतर्ज्जनी । अवगुण्ठनमुद्रेयमभितो भ्रामिता मता” ॥ धूल्यादिम्रक्षणं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगुण्ठन¦ न॰ अव + गुण्ठ--ल्युट्। योषितां

२ शिरःप्रावरणक्रियायाम्। करणे ल्युट्।

२ मुखाद्यच्छादने वस्त्रे।
“अव-[Page0418-b+ 38] गुण्ठनसंवीता कुलजाभिसरेद्यदि” सा॰ द॰
“चण्डाल-स्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः” सा॰ द॰। स्रस्तावगुण्ठपटक्षणललक्ष्यमाणः
“माघः।

३ आच्छा-दनमात्रे च हुमित्यवगुण्ठनं कृत्येति” तन्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगुण्ठन¦ n. (-नं)
1. A veil.
2. Sweeping.
3. Hiding, veiling. E. गुठि to enclose, with अव prefixed, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगुण्ठनम् [avaguṇṭhanam], 1 The act of covering the head of women; hiding, veiling.

A veil (for the face); (fig. also); अवगुण्ठनसंवीता कुलजाभिसरेद्यदि S. D.; अवगुण्ठनपटक्षेपं विधत्ते विधुः ibid; कृतशीर्षावगुण्ठनः Mu.6; उत्सृष्टसत्पुरुषोचितलज्जा- वगुण्ठनानाम् Ve.3; Mk.4.24; Śi.5.17.

A covering, पश्येष्टदारदारांस्ते भ्रष्टलज्जावगुण्ठनान् Rām.6.111.62. mantle (in general).

A sweeping broom. -Comp. -मुद्रा [अवगुण्ठनाय मुद्रा] a sort of religious ceremony; सव्यहस्त- कृता मुष्टिदीर्घा$धोमुखतर्जनी । अवगुण्ठनमुद्रेयमभितो भ्रमिता मता ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगुण्ठन/ अव-गुण्ठन n. hiding , veiling Mr2icch. Ka1d.

अवगुण्ठन/ अव-गुण्ठन n. (often कृता-वगुण्ठन, " enveloped in ")

अवगुण्ठन/ अव-गुण्ठन n. a veil Sa1h. etc.

अवगुण्ठन/ अव-गुण्ठन n. a peculiar intertwining of the fingers in certain religious ceremonies L.

अवगुण्ठन/ अव-गुण्ठन n. sweeping L.

"https://sa.wiktionary.org/w/index.php?title=अवगुण्ठन&oldid=488913" इत्यस्माद् प्रतिप्राप्तम्