अवनति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनति¦ स्त्री अव + नम--क्तिन्। औद्धत्याभावे,

१ विनये,

२ अधो-नमने च।
“धनुषामवनतिः” कादम्बरी।

३ प्रणामे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनति¦ f. (-तिः)
1. Bowing, stooping.
2. Setting. E. अव, and नति bowing.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनतिः [avanatiḥ], f.

Bending, bowing down, stooping; अवनतिमवनेः Mu.1.2,3.8; Śi.9.8.

Declining in the west, setting; गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरे$वनतिम् Śi.9.8.

A bow, prostration.

Bending (as a bow); धनुषामवनतिः K. (where अ˚ also means 'stoopng').

Modesty, absence of insolence, humility.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनति/ अव-नति f. setting (of luminaries) S3is3. ix , 8

अवनति/ अव-नति f. bowing down , stooping L.

अवनति/ अव-नति f. parallax VarBr2S. Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=अवनति&oldid=489017" इत्यस्माद् प्रतिप्राप्तम्