अवलेप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलेपः, पुं, (अव + लिप् + भावे घञ् ।) अहङ्कारः । (“दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान्” इति मेघदूते ।) लेपनं । दूषणं । इति मेदिनी ॥ सङ्गः । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलेप पुं।

मदः

समानार्थक:दर्प,अवलेप,अवष्टम्भ,चित्तोद्रेक,स्मय,मद,टङ्क,आमोद,वितान

1।7।22।2।2

गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः। दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः। अनादरः परिभवः परीभावस्तिरस्क्रिया॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलेप¦ पु॰ अव + लिप् भावे घञ्।

१ गर्व्वे
“प्रियसङ्गमेष्वन-वलेपमदा” माघः बलाबलेपादधुनापि पूर्ववत्” माघः।
“ऐरावतमदावलेपलूनापारिजातशाखा” काद॰।

२ लेपने

३ भूषणे

४ सम्बन्धे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलेप¦ m. (-पः)
1. Pride.
2. Smearing, anointing.
3. Ornament.
4. Union, association. E. अव, लिप to smear, &c. अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलेप/ अव-लेप m. glutinousness (as of the mouth) Sus3r.

अवलेप/ अव-लेप m. ointment L.

अवलेप/ अव-लेप m. ornament L.

अवलेप/ अव-लेप m. pride , haughtiness BhP. Ragh. etc. (See. अन्-neg. )

अवलेप/ अव-लेप etc. See. अव-लिप्.

"https://sa.wiktionary.org/w/index.php?title=अवलेप&oldid=489128" इत्यस्माद् प्रतिप्राप्तम्