अवस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसः, पुं, (अव रक्षणादौ अवति इति अत्त्यवि- चमीत्यादिना असच् प्रत्ययः ।) राजा । सूर्य्यः । इति सिद्धान्तकौमुदी ॥

अवसम्, क्ली, (अव + असिच् भावे ।) रक्षणं । वैदिक- शब्दोऽयं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस¦ पु॰ अव + असच्।

१ नृपे

२ सूर्य्ये सि॰ कौ॰

३ अर्कवृक्षे

४ पाथेयभेदे च
“एतत्ते रुद्रावसं तेन” य॰

३ ,

६१
“अवसशब्देन देशान्तरं गच्छतो मार्गमध्ये तटागादिसमीपेभोक्तव्य ओदनविशेष उच्यते” वेददी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस¦ ind. (-वस) Without, on the outside. m. (-सः)
1. A king.
2. The sun. n. (-सं) Preserving, protecting, (in the language of the Ve4das.) E. अव to preserve, &c. असच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसः [avasḥ], [अव्-असच् Uṇ.3.117; अवतीत्यवसो राजा भानुश्च Ujjval.]

A king.

The Sun.

A kind of tree (अर्क).

सम् Refreshment, food, यदमुष्णीतमवसं पणिं गाः Rv.1.93.4. provision (especially for a journey),viaticum (˚सः also); एतत्ते रुद्रावसम् Yv.3.61.

Preserving, protecting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस n. Ved. refreshment , food , provisions , viaticum RV. i , 93 , 4 ; 119 6

अवस n. vi 61 etc.

अवस n. (with पद् वत्)" food that has feet " i.e. cattle RV. x , 169 , 1

अवस m. a king Un2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Avasa in the adjective an-avasa in the Rigveda[१] may mean ‘drag.’

  1. vi. 66, 7. Cf. Max Müller, Sacred Books of the East, 32, 372.
"https://sa.wiktionary.org/w/index.php?title=अवस&oldid=489164" इत्यस्माद् प्रतिप्राप्तम्