अवसादः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसादः, पुं, (अव + सद् + घञ् ।) अवसन्नता । तत्पर्य्यायः । विषादः २ सादः ३ विषण्णता ४ । इति हेमचन्द्रः ॥ (शेषः । क्षयः । यथा, -- “धैर्य्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः” । इति किरातार्ज्जुनीये ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसादः [avasādḥ], 1 Sinking, fainting, sitting down Ki.18. 47; अनवसादः safety, protection; failure, as of the voice.

Ruin, loss, destruction, decline; धैर्यावसादेन कृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः Ki.3.38; पर्यायजयावसादा Ki.17.18; विपदेति तावदवसादकरी Ki.18.23,6.41; Mv.2.

End, termination.

Want of energy, exhaustion, languor, fatigue, pain; बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम् Rām.4.55.11. किमिवावसादकरमात्मवताम् Ki.6.19.

(In law) Badness of a cause, defeat, losing (a cause); अलं स्वपक्षावसादशङ्कया M.1.

"https://sa.wiktionary.org/w/index.php?title=अवसादः&oldid=210729" इत्यस्माद् प्रतिप्राप्तम्