अवहास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहास¦ पु॰ अव + हस--घञ्।

१ मृदुहासे

२ उपहासे च।
“यच्चापहासार्थमसत्कृतोऽसि” गीता।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहासः [avahāsḥ], 1 Smiling, a smile.

A jest, joke, ridicule, यच्चावहासार्थमसत्कृतो$सि Bg.11.42.

Derision, scoffing; अवहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् Rām.7.18.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहास/ अव-हास m. jest , joke Bhag. xi , 42 BrahmaP.

अवहास/ अव-हास m. derision MBh. R. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=अवहास&oldid=489216" इत्यस्माद् प्रतिप्राप्तम्