अवाप्तव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाप्तव्य¦ त्रि॰ अव + आप--तव्य। प्राप्तव्ये।
“नानवाप्तमवाप्तव्यम्” गीता।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाप्तव्य [avāptavya], pot. p. Attainable; नानावाप्तमवाप्तव्यम् Bg.3. 22, R.1.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाप्तव्य/ अवा mfn. to be obtained Bhag. Ragh.

"https://sa.wiktionary.org/w/index.php?title=अवाप्तव्य&oldid=210975" इत्यस्माद् प्रतिप्राप्तम्