अविज्ञेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविज्ञेयम्, त्रि, (न विज्ञेयं । नञतत्पुरुषः ।) दुर्ज्ञेयं । यथा, -- “आसीदिदं तमोभूतमप्रज्ञातमलक्षणं । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्व्वतः” ॥ इति मानवे १ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविज्ञेय¦ त्रि॰ न॰ त॰।

१ अवेद्ये

२ इदन्तया विज्ञातुमशक्येपरमेश्वरे पु॰ स हि प्रमाणान्तरावेद्यतया स्थूलदृष्ट्यान विज्ञेयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविज्ञेय¦ mfn. (-यः-या-यं) Undiscernible, not to be recognized or known. E. अ neg. विज्ञेय to be known.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविज्ञेय [avijñēya], a. Undistinguishable, not to be recognized or known, unknowable. सूक्ष्मत्वात्तदविज्ञेयम् Bg.13.15; अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः Ms.1.5;12.29. -यः The Supreme God.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविज्ञेय/ अ-विज्ञेय mfn. undistinguishable undiscernible Mn. i , 5 and xii , 29 Bhag. xiii , 15 Jaim.

"https://sa.wiktionary.org/w/index.php?title=अविज्ञेय&oldid=489293" इत्यस्माद् प्रतिप्राप्तम्