अविद्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविद्यः, त्रि, (नास्ति विद्या यस्य सः ।) विद्यारहितः । अविद्वान् । विद्याहीनः । यथा, -- “अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुः” । अपि च । कात्यायनः । “नाविद्यानान्तु वैद्येन देयं विद्याधनात् क्वचित्” ॥ इति दायतत्त्वं ॥ अन्यच्च । “अविद्यानान्तु सर्वेषामीहातश्चेद्धनं भवेत् । समस्तत्र विभागः स्यादपित्र्य इति धारणा” ॥ इति मानवे ९ अध्याये २०५ श्लोकः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविद्य¦ mfn. (-द्यः-द्या-द्यं)
1. Foolish, unwise.
2. Not relating to knowlege. f. (-द्या)
1. Ignorance.
2. Spiritual ignorance.
3. Illusion.
4. Per- sonified illusion or Ma4ya
4. E. अ priv. and विद्या knowledge.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविद्य [avidya], a.

Not educated, unlearned, foolish, unwise, अविद्यानां तु सर्वेषामीहात श्चेद्धनं भवेत् Ms.9.25. also अविद्यक a. Mb.5.16.64.

Not pertaining to knowledge.

द्या Ignorance, folly, want of learning. अविद्यायामन्तरे वर्तमानाः Muṇḍ. Up.1.2.8.

Spiritual ignorance; Av.11.8.23; Vāj.4.12.14.

Illusion, illusion personnified or Māyā (a term frequently occurring in Vedānta; by means of this illusion one perceives the universe, which does not really exist, as inherent in Brahman which alone really exists). The term appears also in the systems of Gautama, Patañjali, Kapila, where it has different bearings; (with Buddhists) ignorance together with nonexistence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविद्य/ अ-विद्य mfn. unlearned , unwise Mn. ix , 205 , etc.

"https://sa.wiktionary.org/w/index.php?title=अविद्य&oldid=489308" इत्यस्माद् प्रतिप्राप्तम्