अविनाशिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनाशिन्¦ त्रि॰ न विनाशी स्त्रियां ङीप्। अविनश्वरे नित्ये
“अविनाशी वा अरे अयमात्मा” श्रुतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनाशिन्/ अ-विनाशिन् mfn. imperishable S3Br. xiv Bhag. ii , 17 , etc.

अविनाशिन्/ अ-विनाशिन् mfn. not decaying or putrefying Ka1d.

"https://sa.wiktionary.org/w/index.php?title=अविनाशिन्&oldid=489320" इत्यस्माद् प्रतिप्राप्तम्